SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ( १९६ ) प्रतिपद् द्वादशी रिक्ता षष्टी विष्टिविजिताः । तिथयःशुलजाः शेषाः शोभना वस्त्रधारणे ॥ १० ॥ सिंहालिमकराजास्त्रैर्वजिताराशयः शुभाः । त्रिषडायगताः पापा: शुभा केन्द्रत्रिकोणगाः॥ ११ ॥ रिः] परिभवस्थानं हित्वा सर्वत्र चन्द्रमाः। शुभांशस्थः शुभैदृष्टः शोभनो नूतनाम्बरे ॥ १२ ॥ नृपप्रसादे दीक्षायां विवाहे च न दृश्यते । अविचारितकालानामाच्छादनविधि नृणाम् ॥ १३ ॥ वस्त्रस्य कोणेषु भवन्ति देवाः नरास्तु पासान्तदशान्तमध्ये । शेषास्त्रयश्चापि निशाचरांश स्तथैव शय्याशनपादुकानाम् ॥ १४ ॥ लिले महीगोमयकईमाधैः छिन्नमदग्धे स्फुटिते च विद्याद । पुष्टनचेदल्पतरश्च भुक्ते पापं शुभं वा फलमुत्तरीये ॥ १५ ॥ रुद्राक्षशांगेष्वथवरश्य मृत्युः । पुंजन्मतेजश्च मनुष्यभागे । भागेऽमराणामथ भोगद्धिः प्रान्तषु सर्वत्र वदसनिष्ठम् ॥ १६ ॥ छत्रध्वजस्वस्तिकवर्द्धमान श्रीक्षकुम्भाम्बुजेतोरणाभा। छेदाकृतिर्नैऋतिभागगापि पुंसां विधत्ते न चिरेण लक्ष्मीम् ॥ १७ ॥ १ रुग्राः । २ रणे। Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy