SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ इति कौमारदशाविधानं नाम चतुर्विंशोऽध्यायः । -:0:0:0:-- पञ्चविंशोऽध्यायः । शिक्षादशासमुचितं क्रमशो विधानं वक्ष्यामि सम्पति समाहृतमल्पमत्र । आच्छादनोपनयनाध्ययनानि सम्य गावर्तन वितरणश्च गवां द्विजेभ्यः ॥१॥ प्रभूतवस्त्रदाश्विनी भरण्यथापहारिणी । मदह्यतेऽनिदैवते प्रजेश्वरेऽर्थसिद्धयः॥२॥ सूगे तु मूषिकाद्यं व्यमुत्वमेव शङ्करे । पुनर्वसौ शुभागमस्तदग्रहे धनैर्युतः ॥ ३ ॥ भुजङ्गमे विल्लुप्यते मधासु वैरमादिशेत् । हयाह्वये नृपाद्भयं धनागमं तथोत्तरे ॥ ४॥ करणेकर्मसिद्धयः शुभागमश्च चित्रया । शुभाश्च भोज्यमनिले विदैवते सुहृद्युतिः ॥ ५ ॥ मुहृत्प्रियञ्च मित्रभे तदग्रहेऽम्बरक्षयः। जलप्लुतिश्च नैर्ऋतौ रुजो जलाधिदैवते ॥ ६ ॥ मृष्टमनमाप विश्वदैवते वैष्णवे भवति नेत्ररोगिणां । द्रव्यधान्यनिचयस्तु वासवे वारुणे विषकृतं महद्भयम् ॥७॥ भाद्रपदे सलिलेन भयं स्यात्तत्परतश्च भवेत् सुतलब्धिः । रक्तयुतं कथयन्ति च पौष्णे बासकवस्त्रनवत्वविधाने ॥८॥ विजीर्णमाद्रं मलिनान्तनीयो रवीन्दुमन्दाक्षतिपुत्रवारे । आच्छादितं नूतनवस्त्रमन्यवारे शुभत्वाय चिराय च स्यात् ॥९॥ १ विजेभ्यः । २ गुती । ३ वासंव । ४ रत्तयुर्ति । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy