SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ( १६० ) शुभाती दाहविच्छेदे कर्णवेधविधिर्यथा ॥ ११९ ॥ इति कर्णवेधविधिः। -000उपनिष्क्रमणं नाम ग्रहात्मथमनिर्गमः। आयुस्तेजोबलोद्दीविधिरेष विधीयते ॥ १२० ॥ चतुर्थे मासि भूदेवास्तृतीये वसुधाभुजः । विशोऽन्नप्रासने कुर्युः शुद्रास्तु द्वादशेऽहनि ।। १२१ ॥ मित्रोत्तरत्रयतुरङ्गमृगश्रविष्टा राधाविधानमधुजिद्भगनाःप्रशस्ताः ॥ कन्यातुलानिमिषश्चिकराशयश्च शस्ता विदोषतिथयोऽपि च सौम्यवाराः ॥ १२२ ॥ भूरिपुष्यनिकरं सतोरणं तोयपूर्णकलसोपशोभितम् । धूपगन्धवलिपूजितं द्विजं प्रोक्तवेदमिह मण्डपं शुभम्।।१२३॥ मातुलो वा पिता बालं शुचिस्नानविभूषितम् । मण्डपं तदुपानीय धान्यपमे निवेश्य च ॥ १२४ ।। सूर्य सन्दर्शयेत्तस्मिन् सादरञ्च प्रणामयेत् । अथ दृक्षितैः रवहेमाम्भोभिश्च सेचयेत् ।। १२५ ।। इत्युपनिष्क्रमणविधिः। अन्नेन स्फीयते लोकस्त्रिवर्गश्च प्रवर्तते । भोक्तभोज्यानवत्केतत् प्रवक्ष्ये लक्षणं लघु ॥ १२६ ॥ ब्रह्मक्षत्रिययोः शस्ता युग्मा मासाः शुभप्रदाः । अभिष्टा विषमा मासाः भोजने वश्यशूद्रयोः ॥ १२७ ॥ पञ्चशदिवसात्रघ्नात् पश्चात्रिहतषष्ठिकात् । अशे चोत्तमा भुक्तिर्मासकालस्तु सावणात् ॥ १.२८ ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy