SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ( १८० ) सयष्ठिसैन्धवं वालं प्रातर्मेधाकरं लिहेव ॥१२॥ इति जातकर्मविधिः। --000--- अथ जातदिने वत्सं गृही गृह्णाति पबिनी गात्रोढेगा निराहारा लालाग्रीवाविवर्त्तनम् ॥ १३ ॥ तच्चेष्टितमिदन्तस्य मन्त्राणाञ्च बलि हरेत् । . मत्स्यमांससुराभक्तगन्धसग्दीपधूपितैः ॥ १४ ॥ लिम्पेत्तद्वनकीलोध्र मजिष्टातालचन्दनः । महिषाक्षेण धूपश्च हिराने भीषणी ग्रही ॥ १५ ॥ तच्चेष्टाकाशनि:स्वासौ गात्रसङ्कोचनं मुहुः । साजमूत्रलिपेत्कृष्णा सेव्यापामार्गचन्दनैः ॥ १६ ॥ गोशृङ्गदन्तकेशैस्तु धूपयेत्पूर्ववदलिम् । ग्रही त्रिरात्रे घण्टाली तचेष्टाक्रन्दनं मुहुः ॥१७॥ जृम्भनं स्तनितत्रासो गात्रोद्वेगमरोचकम् । केशराजनगोहस्तिदन्तसाजपयो लिपेत् ॥ १८ ॥ नखराजी निम्बदलैधूपयेच्च वलिं हरेत् । ग्रही चतुर्थी काकोली गात्रोद्वेगः प्ररोदनम् ॥ फेणोद्गारो दिशादृष्टिं कुल्माषैः सर्षपलिः ॥ १९ ॥ गजदन्ताहिनिर्मोकावाजीमूत्रैः प्रलेपयेत् । प्रदकारितु ग्रही षष्टी त्रासो मोहपरोदनम् ॥ २० ॥ निराहारोऽङ्गविक्षेपो हरोन्मत्सादिकाबलिम् । राजीगुग्गलुकुष्टेभदन्ताज्यधूपलेपने ॥ २१ ॥ मुक्तकेशी ग्रही वालं दिने गृह्णाति सप्तमे। १ क २ । सासपैलिः । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy