SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ( १७८ ) कुर्यात् सीमन्तकर्म त्रिदशपतिगुरौ केन्द्रगे कोणगे वा पापान्मन्यायविद्वट् सहजभवनगे गर्भनिष्पादनाथीं ॥३०॥ प्रजापसैन्दवादिसपुष्यहस्तोत्तरत्रये । पौष्णवासवयोरिन्दुः शुभःसीमन्तकमणि ॥ ३१॥ तिथयःशोभनाश्छिद्ररिक्ताविष्टिविवर्जिताः। शुभग्रहाणां कल्याणवारवर्गोदयोदयः ॥ ३२ ॥ भद्रकर्मशुभांशेन्दोर्लग्नस्थानां सितेज्ययोः । पापात्मनामदृष्टश्च शुभःसीमन्तकर्मणि ॥ ३३ ॥ यानि पुंसवनोक्तानि विधानानि विशेषतः । तानि सर्वाणि निपुणः कुर्यात् सीमन्तकमणि ॥३४॥ इति सीमन्तविधानम्। नवग्रहान् क्रमेणैव सर्वपैःसाक्षतैल्लिखेत् । अर्चयेद्धूम्रमालाथैः प्रसवरिष्ठमन्दिरे ॥ ३५ ॥ आढरुषकजं मूलं पर्ण वापम्फणोद्भवम् । नामेरधःसमालिम्पेत् प्रसूते प्रमदासुखम् ॥ ३६॥ लाङ्गल्या काकमाच्या वा मूलं लिम्पेत् सकालिकम् । प्रसूते मूढगर्भापि नारीसहजमायुना ॥ ३७॥ इति प्रसूतविधानम् । इति गर्भदशाविधानं नाम त्रयोविंशोऽध्यायः । चतुर्दिशोऽध्यायः। - श्रीकौमारदशाविधानमधुना संक्षेपताकीय॑ते Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy