SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ( १७३ ) त्रयोविंशञ्च वै नाशं पञ्चविंशश्च मानसम् । एतानि परिवर्जन्ते सर्वत्र शुभकर्मणि ॥ ८१ ॥ जन्मकाष्टमेषाणां मित्रमिन्दुनै दोषकृत् । कृष्यादौ योजयेदेतत् सच बहुगुणे सति ॥ ८२॥ दग्धमालिङ्गितं धूम्र नक्षत्रं परिवर्जयेत् । ग्रहविग्रहवक्रेभ्यः मुक्तःसन्मासतःशुभम् ॥ ८३ ॥ इत्यन्तदोषम् । --000------ धिषणाधिष्टितादाशेः द्वादशं षष्टमष्टमम् । भवनं शीतगे याते शकटः कैश्चिदिष्यते ॥ ८४ ॥ उच्यते शकट कैश्चिज्जीवस्थानानिशाकरे । हित्वोच्चस्वसुहृवक्षेत्रमष्टार्थारिव्ययःगे ॥ ८५ ॥ चन्द्रे गुरोररिवधौ व्ययराशियाते जीवोपभुक्तनवभागसमांशकस्थे । योगो हि नाम शकटो बधबन्धदः स्यात् पूर्णस्तदा तदशुभक्षयदश्च एव ॥ ८९ ॥ इति शकटयोगः। अवविषवधयोगाः बन्धनं कण्टकाख्यो दिनमृतिशकटाख्यो ज्वालिका ज्वालिकानेः । कुहदिनगुलिकाख्या विष्टिसंक्रान्तिरिक्ता दिनकरशशिशूला बन्धमा शून्यलग्नम् ॥ ८७॥ सर्पमूद्धौं व्यतीपातो वैधृतिःमूर्यदृषणम् । हतयोगश्च नक्षत्रलग्नयोविषलिप्तिका ।। ८८॥ १ मश्यार्थ। २ कुभ । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy