SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ( १७२ ) विना द्वितीयां दशमी पक्षयोरुभयोरपि । युग्मास्युस्तिथयः सर्वाः पक्षच्छिद्राहृया इति ॥ ७४॥ इति पचच्छिद्रः। यस्मिन्नास्यर्कसंक्रान्तिः संक्रान्तिद्वयमेव बा। संसहस्पती मासौ श्रुत्युक्तौ शुभजितौ ॥ ७५ ॥ इति वय॑मासम् । पञ्चमे भवने मूझेंद्रश्मिकूपःप्रतिष्ठितः । तस्मिन्नाचरितं कर्म स्वामिनाशाय वर्त्तते ॥ ७६ ॥ रविन्दुयोगश्चक्रार्द्ध व्यतिपातोऽथ वैधृतिः। चके तु मैत्रपर्यन्तं कथ्यते सर्पमस्तकम् ॥ ग्रहोऽस्तमेति यत्रः तन्मासैः शुध्यति त्रिभिः॥ ७७ ॥ इति रश्मिकूपः। --000---- घटिकाद्वयमृक्षान्ते मासान्ते च दिनत्रयम् । ग्रहणे सप्त चाहानि वर्णान्ते पक्षमुसजेत् ।। ७८ ॥ दिग्दाहधूमपरिवेशशिवारुतादौ सन्ध्याधनस्तीनतविग्रहशकचापे । देवोत्सवादिषु च राजमृतौ हिमान्धे नैवाचरन्ति शुभकर्मविधि विधिज्ञाः ॥ ७९ ॥ जन्मार्माद् दशमं कर्म षोडशं घातमादिशेत् । अष्टादशं समुदयं गर्भमेकोनविशभम् ॥ ८० mammanmasumaan १ इत्युक्ती। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy