SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ( १७१ ) सच ज्ञानधनायुक्तः प्रथमोऽस्फुटो भवेत् । चन्द्रस्फुटसमा एते चाष्टौ दोषाय कल्पिताः ॥ ६७ ।। भीमाच्छोध्या भवेयुश्चेव सिंहस्याष्टादशांशकाः। तद्युक्ततारकं रक्तस्फुटाख्यं न शुभावहम् ॥ ६८ ॥ तत्तद्वारे समारभ्य भुञ्जीत क्रमशो ग्रहाः। कलाश्चतस्रःपादोनं प्रसेकं प्रतिवासरम् ॥ ६९ ॥ तेषु सौम्यो गुरुःसौरी क्रमादर्दमहारकः । यमदण्डश्च गुलिकस्तेषां भुक्तिं विवर्जयेत् ॥ ७० ॥ इत्यईप्रहारयमदण्डगुटिकाः। नमवरनगनांगी वायुकाया नगज्ञा नरफलननगनारी दायरेखा नराणाम् । घटचटनटचाटी नीरवारानिरत्नं नयनृपभयतोयं वैरिनागा इति स्युः॥ ७१ ॥ सङ्ख्याकलानन्तुरगादिभानामेतासु नाडीषु गतासु तत्र । कलाश्चतस्रो विषनामधेयाः कुर्याद्विषञ्चात्र शुभं न कुर्यात्७२ इति नक्षत्रविषघटिका । ---000-- कन्याजमीनधनुषां प्रथमो भुजङ्गो गोसिंहतौलिघटमध्यम एव गृद्धः। गुग्मालिककिमकरान्सगतो वराहज्यशान् वदन्ति विषमत्र शुभं न कुर्यात् ॥ ७३ ।। इति लग्नविषघटिका । -000- -- १ भुमीर-भुञ्जितम् । २ नाभी। ३ हर । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy