SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ( १६६ ) चतुर्थी नवमी चैव तथैवाथ चर्तुदशी। त्रीणि रिक्ता दिनान्येवं पक्षयोर्वर्जयेद् बुधः ॥ २६ ॥ चतुर्नवचतुर्दश्याश्चादिमध्यान्ततत्समा । कलास्तत्कालिका रिक्ता भयदा प्राणहारिणी ॥२७॥ इति रिक्ता। तोयक्षमाद्यया युक्तमनुराधा द्वितीयया । ब्युत्तराश्च तृतीयायां पञ्चम्यां वह्निपैतृभे ॥ २८ ॥ सप्तम्यां हस्तमूले हे अष्टम्यां पूर्वभद्रभम् । दशम्यां रोहिणीञ्चैव द्वादश्यां सूर्यतारका ॥ २९ ॥ विश्वदेवं त्रयोदश्यां बधनक्षत्रमिष्यते । शुभकर्मात्र कुर्बाणः पण्मासान्मृत्युमाप्नुयात् ॥ ३० ॥ इति बधयोगः। चैत्रे शून्ये रोहिणीदश्रमे द्वे विश्वे चित्रा कृत्तिका माधवे स्युः । शुक्ले मासे चादिति हि शून्यं स्यादापादे वा समं भाग्यभञ्च३१॥ पूर्वाषाढ श्रावणे शून्ययोगः शून्ये रेवसब्धिभे भाद्रपादे । शून्यात् पूर्वाभाद्रपादाश्चिनेये मासे वोर्जे कृत्तिका चन्द्रभश्च३२ चित्राविशाखोत्तरभाद्रपादसहैव पौषे शिवभानुभे द्वे । माघे तु मूलश्रवणे च शून्ये ज्येष्टाभरण्यां च तपस्यमासे ॥३३॥ इति मासशून्यम् ॥ १ वह्नित्रभेः । २ सप्तारका । ३ मन्यमाप्नुयात् । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy