SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ( १६७ ) चैत्रादिषु सिते पक्षे तिथयःप्रथमादयः । कृष्णे क्रमादू द्वितीयाद्या द्वादशा यान्ति शून्यताम् ॥३४॥ इति तिथिशून्यम् । कुम्भश्च मत्स्यं वृषभं यमञ्च बस्तं कुमारीमथ वृश्चिकञ्च । तुलान्धनुःकर्कटकञ्च नकं सिंहञ्च चैत्रादिषु शून्यमाहुः॥३५॥ इति लग्नशून्यम्। ----:0:---- भानुस्थितीत शशिरामवह्निपड्वह्निषड्वह्निगुणाश्च ताराः। कानश्च वह्नित्रयगाविषटकाः सम्पूर्णनेत्रा:स्युरथान्यथोऽधाः३६ इत्यस्वयोगः। --:0:--- शुक्ले विष्टिर्दिवाष्टम्यां पौर्णमास्यां तथा तिथौ । एकादश्यां चतुर्थ्याञ्च विष्टिःपश्चिमभागगा ॥ ३७॥ कृष्णे विष्टिश्चतुर्दश्यां सप्तम्यां पूर्वभागगा। दशम्याञ्च तृतीयायां विष्टिःस्यादपरार्द्धगा ।। ३८ ॥ सुजाष्ट्रणी सिते पक्षे गाजिजूढ सितेतरे । विष्टिस्तात्कालिकाहलतु तिथौ यामादिशेश्वराः ॥ ३९ ॥ ईसे हन्ति ग्राहकावितिविष्टेदिशातिथिः । पालनीयो नमो नागो नैव नारी नता पुनः ॥ ४० ॥ इति विष्टिः । कृतान्तरुद्रासपर्णाग्निज्यष्टा चैव त्रिपूर्वका । मघा चेन्द्राग्निरियेते पापाः सामान्यतो दश ॥ ४१ ॥ १गीदा। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy