SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ विवाहिविभ्रमश्चन्द्रः स्त्रीभिः क्रीडागतस्ततः । दृते रतो महाराजा दुःखी मकरपञ्चके ॥ ४१ ॥ शेते रिपुर्नृपःसेव्यः समित्र क्षितिपस्ततः । ध्यानकं मुनिभिःसाई सजानिघटपञ्चके ॥ ४२ ॥ सुमृष्टानासनश्चन्द्रः प्रवासभयविह्वलः । दाता नेसविकल्पस्थः क्रियाःस्युमीनपञ्चके ।। ४३ ॥ एवं चन्द्रगुणास्तेषु शुभेषु शुभमाचरेत् । सर्वदोषाः विनश्यन्ति विशेषनाशनाविधौ ॥ ४४ ॥ प्रश्नकाले च चद्रोऽयं शुभो यदि शुभप्रदः। इसेवं शशिनःषष्टिहष्पतिमते दशा ॥ ४५ ॥ नाडीचन्द्रःस्वोचे भवति च दीप्तःस्वस्थःस्वगृहे सुहृद्गृहे । मुदितःभानुःशुभवर्गस्थः शक्ता स्याव्यक्तरश्मिश्च ॥४६॥ विकलो रविलुप्तकरो ग्रहाभिभूतःप्रपीडितश्चैव । पादयुतश्चैव खलो नीचो भीतः समाख्यातः॥४७॥ शाल्मल्ये कुङ्कुमान्नैस्त्रिकटुकसहितैर्दाधिकान्नै कपित्थे रक्तैर्भक्तैः कदम्बे धृतगुणसहितैः क्षीरभक्तैश्च निम्बे ॥ अस्वथै पोतभक्तैर्धतर्विदलधनैर्नक्तमाले वटाख्ये कृष्णान्नैःपूतिमांसैः प्रभृतिरविदिनादर्चयेद्दिक्षु नाथान् ४८॥ सीमन्तपुंसवननामविधानमौल विद्योपनीतकृषि जलंवाग्रहश्च । राजाभिषेकनववेश्मपुरप्रवेश श्राद्धक्रियाःऋतुभुजाम्प्रतिमाप्रतिष्टा ॥ ४९ ॥ एतेषां सविता देवः प्रभायोगः प्रभास्वतः । ततःमाहे च मध्याह्ने कर्तव्यः शुभकातिभिः ॥ ५० ॥ १ विस्वलः । २ तिकल्पस्थः। ३ विलदसणैः। २१ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy