SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ( १५६ ) वृषभकलशसिंहा वृश्चिक श्चोर्ध्ववक्ता विविधविधिषु युक्ता योजयेदृष्टिलग्नम् ॥ २३ ॥ अमुक्तमस्तितश्चैव काक्षितं चितं कमात् । ऊर्ध्वतीर्यगधोवक्तं भवनं कल्पितं परे ॥ २४ ॥ रुद्राहिमित्रपितृवासववारिभानि विश्वाभिजित् कमलजन्मविशाखभानि । शक्रौषधीशवरुणार्यमभाग्यभानि एतानि पञ्चदश सन्ति दिवा मुहुर्ताः ॥२५॥ इति दिवामुहुर्ताः। निशा~भोपान्यहलिपियाश्वि यमाग्निवेधः शैशिभादिनिड्याः । कृष्णार्कचित्रानिलभान्यमूर्तिः निशामुहूर्ताः कथिताः क्रमेण ॥ २६ ॥ इति निशामुहुर्तम् । मुहुर्ते तावन्नाड़ीनां द्वयं द्वयमुदीरितम् । अनुकूलविधिस्तस्य चन्द्रनक्षत्रवद्भवेत् ॥ २७॥ सविता भार्गवःसोमश्चान्द्रो मन्दो गुरुःकुजः। वारे षट् पञ्चमस्तेषां मुक्तिःसार्द्धद्रयं घटी ॥ २८ ॥ इति कालहोरा। -0यत्र राशौ स्थितश्चन्द्रस्ततः प्रभृति कल्पयेत् । याबद्दृष्टोदयस्तावच्चरमादिपदैः क्रमात् ॥ २९ ॥ १ रचिनः । २ शशिभादिनित्यं । ३ चरदादि । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy