SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ( १५८ ) मृदुवर्गोऽनुराधा च चित्रापौष्णेन्दुभानि च । सुरसहितवस्त्राचं मित्रताञ्चाव योजयेत् ॥ १५ ॥ विशाखा कृत्तिका चैव मृदुतीक्ष्णक्रिया हिता । श्रवणादिवयं वायुरादिसं चरकर्मणि ॥ १६ ।। कुर्याद्रवे शुभकरःस्थिरपौष्टिकानि धर्मक्रिया द्विजहितानि च बालवाख्ये । सम्प्रीतिमिवकरणानि च कौलवाख्ये सौभाग्यसंशयपदानि च तैतिलाख्ये ॥ १७ ॥ कृषिवीजगृहाश्रयजागरजे वणिजे धूवकार्यावणिग्युतानि । नहि विष्टिकृतं विदधाति शुभं परघातविषादिषु सिद्धिकरम्१८ कार्य पौष्टिकमौषधानि शकुनौ मूलानि मन्त्राणि वा सौकार्याणि चतुष्पदे सुरगुरुंद्देशश्च राज्यानि च । नागे स्थावरजङ्गमानि हरणं दौर्भाग्यकाण्यतः किंस्तुघ्ने शुभदृष्टिपुष्टिकरणं माङ्गल्यसिद्धिक्रिया ॥ १९ ॥ त्रीण्युत्तराणि श्रवणन्धनिष्टा प्रजापतिस्तिष्यसराब्धिभानि । ऊर्ध्वाननान्येषु विधेयमूर्ध्वरोहोचित कार्यमशेषमाहुः ॥ २० ॥ चित्राश्विनी मृगशिरश्च पुनर्वसुश्च ज्येष्टान्सहस्त्युपवनान्युपमित्रमञ्च । तीर्य्यङ्मुखान्युचितमत्र विभक्तिमित्र प्रस्थानमङ्गलकृषीक्रयविक्रयाद्यम् ॥ २१ ॥ मघा विशाखा भरणी च मूलं पूर्वत्रयम्पन्नगकृत्तिके च । अधोमुखं प्रोक्तमिदं प्रशस्तमधोमुखं कार्यमशेषमेव ॥२२॥ अजमकरतुलाभृत्कर्कटा पार्श्ववक्ता युवतिमिथुनमीनान्युन्मुखाः कौर्पिकश्च । १ सुरगुरुद्देश्य । २ ऊर्ध्वरोहोचितं। ३ कौक्षिकश्च । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy