SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ( १५६ ) यस्मिन् पापा खेचरास्तत्र भागे शल्यस्योक्तः संश्रयः प्रश्नकाले ॥ २७१ ॥ विष्णे समग्रेऽप्युदये विलग्ने विनिर्गते चन्द्रमसापि शून्यः। माप्तिर्निखातस्य भवं तदानीं कृतेऽपि यत्ने द्रविणस्य चैव ।।७२॥ दशमे हिबुकेऽथ पञ्चमे दुश्चिक्ये नवमे तथोदये । यदि सन्ति शुभग्रहास्तदानीम् ध्रुवमत्र द्रविणन नश्यति दुरुत२७३ इति निधानादेशः। ---000-- संकीर्णकादेशमिम यथावद् गुरूपदेशेन नरो विदित्वा । नरेन्द्रवांल्लभ्यमुपैति भूयः सर्वेण लोकेन च पूजितःस्यातू२७४ इति संकीर्णादेशो नाम विंशोऽध्यायः । -:0:0:0:---- इत्यनवमदर्शनस्थविरस्य कृतौ देवज्ञकामधेन्वा मादेशप्रकरणं नाम द्वितीयम् । एकविंशोऽध्यायः। वशिष्टपूर्जाःप्रथमे महर्षयो वितस मङ्गल्यविधानमूचिरे । तंतःसमादादभिसङ्गशंसनं प्रणीयते किश्चिदिहोपयोगवत् १ याम्यायनं कुलीरादि मकराद्युत्तरायनम् । शुभकर्म सुविज्ञेयमुत्तरायनमुत्तमम् ॥ २॥ शुभेन युक्ता करणेन तिथ्या चन्द्रेण योगेन दिनेन तारा । ग्रहैर्नभिन्ना न युता च पापैरुत्पातशून्या च शुभेषु पूज्या ॥३॥ १ नतत् । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy