SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ चतुर्थे जन्मघटिकस्ततो लग्नं प्रसाधयेत् । ततो ग्रहं परिज्ञाय नेयं दायदशाफलम् ॥ २६२ ॥ अजमकरतुलाकुलीरकन्यास्थितभगनाश्चतुरगुलीषु पया। इह गणयेदधिरूढवर्गराशौ प्रभृति भवे नवमक्षकं हि यावत्२६३ यामस्य पूर्वभागश्चेद् विलोमात्पञ्चराशिषु ।। क्रमात् पश्चषु चान्तश्चेद् यामस्सेप्ताद्धृतोऽपरे ।। २६४ ।। पादं द्विगुणितं लोकयुक्तछायाविशोधितम् । भाजकस्थेन शुद्धार्के भाजिते घाटकादयः॥ २६५।। तत्रार्कभुक्तिं निक्षिप्य लग्नभुक्तिं विशोधयेत् । अशोध्यनीलनीतिभ्यः क्रमेणाभ्यस्य भाजयेत् ।। २६६ ॥ वर्तमानस्य लग्नस्य सिद्धभोगविलिप्तिभिः। लब्ध भागादिकं तच्च सवर्णीकृस कोविदः ॥ २६७ ।। अन्तकेन विभज्याप्तमृक्षशेषं चतुर्गुणम् । तेनैव भाजयित्वाथ लब्धं पादो विधीयते ॥ २६८ ॥ भूयोभ्यासवशादेतत् साधयेदैवचिन्तकः । भक्ष्याकारविकल्पाभ्यामूहस्तत्र विधीयताम् ॥ २६९ ॥ इति नष्टकादेशः। -000-- यदिकण्टकवर्तिनःशुभा:सूर्यदिवैकादशवेश्मगा विलनात् । धनवद्गृहमादिशेत्तदानीं द्वारं स्वदिशि ध्रुवं वदेद्विधिज्ञः।।२७०॥ यस्मिन् भागे वेश्मनः सन्ति सौम्या: तत्तद्रव्यं संश्रयस्तत्र वाच्यम् । १ चान्तस्वेद । २ सह्याईतोत्तरे । ३ कृत्यको। ४भ्यासमसी । ५ भक्ष्याचाश्य । ६ मुशास्तत्र । ७ द्वारश्च । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy