SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ( १५३ ) तवैव वाच्यं स्थिरमेवं नष्ट द्रव्यं स्वकीयेन च तद्गृहीतम् ।। २४२॥ निर्देश्यमादिमध्यान्ते विलग्नदृष्टैईकाणैश्च । द्रव्यं द्वारोदेशे मध्ये भवनावसाने च ॥ २४३ ॥ पूर्णे विधुयेदि विलग्नगतः शुभो वा । मुझेदये भवति सोम्यविलोकितस्तु । नष्टस्य लाभमचिरात् कुरुते तदानीम् लाभोपगोऽथ बलवान् न शुभेतरश्चेत् ॥ २४४ ॥ तोये वित्ते विक्रमे पञ्चमे वा षष्टे वा स्यात् खेचरेन्द्रःशुभश्चेत् । नष्टं द्रव्यश्चाशु लब्धि तदानी ब्रूयात्तस्यासन्नदेशे स्थितिञ्च।।२४५।। ब्रूयादेषा खेचरैः कण्टकस्थैः यद्वा लग्नाक्षीदमीषादभावे । मध्यादुद्दष्टेरंशकैर्वा विलग्नाहाच्यन्यस्मिन्नध्वतो योजनश्च२४६ द्रव्यमांशकतश्चौरान द्रेष्काणरादिशेत सुधीः । तद्देशकालराशिभ्यो वंशजातिञ्च लग्नतः ॥ २४७ ॥ मृगकुरङ्गझपाजितुमस्तथा शुभयुता न शुभेतरवीक्षिताः । मुषितमर्थचयं विचरन्समी नियतमम्वरमध्यमधिष्टिताः२४८॥ लग्नं प्राप्ताः प्रापयन्ति स्वकाष्टं मेषाद्याश्चेद्राशयःखेचरास्तु । सम्बश्यन्ते लग्नसंस्था स्वकीयं यातं यद्वा वासराधीश्वरा वा २४९ अर्काचंशे विच्युते खाद्विपादशैलेष्टं काङ्गानि सङ्ख्याक्रमेण । स्युर्गव्यूतिक्रोशहस्ता वितस्तियद्वाप्येवं कीर्तयेदगुलानि २५० द्रेष्काणः स्याद् यत्स्वरुपो विलग्ने तस्याधीशः खेचरो वापि यादृक् । वर्णे वर्षे वेष्टिते वा कृतौ वा १ नयूगेतरः । २ तुरङ्ग। ३ जुकु । ४ तस्यादीसः। ५क्रमेवा । २० Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy