SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ । १४८ कूरग्रहसमायुक्त चन्द्रे च द्वादशात्मनि । गर्भःप्रादुरभूयोसौ करकाशनिमत्स्यदः ॥ १८८ ॥ गर्भकाले धनानाञ्चेदतिवेलं प्रवर्षणम् । गर्भध्वंमाय निर्दिष्टं गायेन मुनिना परम् ॥ १८९ ॥ विरसं वारिवैमल्यं दिशां चलनविक्रियाम् । गोनेत्राभं वियद्रेकरमितञ्च घनागमे ॥ १९० ॥ मार्जारानखरैर्भूयो विलिखन्ते भुवस्तलम् । वनन्तः शिशव सेतुं मुचयन्ति धनागमम् ॥१९१ ।। समलो मिश्रगन्धञ्च लोहानां मत्स्यसम्प्लवः । गिरयोऽञ्जनचूर्णाभा बाष्पमंरुद्धकन्दराः ।। १९२ ।। परिवेशश्च शशिनः कुक्कुटेक्षणसन्निमः । वृक्षाग्रेककलासन्ना नभस्तल विलोकनम् ।। १९३ ।। गवामूज़ रविप्रेक्षा शशीव मधुसन्निभः ।। प्रतीन्दुश्च दिवारुद्रकोणे विद्युद्विजृम्भणम् ॥ १९४ १३ व्यवायश्च भुजङ्गानामधिरोहश्च शाखिषु । लोढणञ्च तृणाग्रेषु न चिरादृष्टिकारणम् ॥ १९५ ॥ पिपीलिकानां पण्डानामन्तरेण विमर्दनम् । स्थानादन्यत्र चलनं गवाञ्च विविधप्लुतम् ॥ १९६ ॥ स्तनितञ्च निशीथिन्यां दिवा सर्वत्र विद्युतः । दण्डवद्विादुद्योतं पौरस्त्याच्छीतलो गरुत् ॥ १९७ ।। पांशुस्नानं विहङ्गानां क्रूरता वा तपस्यतु । उदयास्तमयोसेन्द्रचापो सपरिवेशको ॥ १९८ ॥ मयूरशुकवायस चानकसमानवर्णा यदा । जपाकुसुमपङ्कजातिमुषश्च सन्ध्याधनाः । ५ सिसिरो ॥ २ विविधालुणम् ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy