SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ( १४६ ) जलोम्मिनश्चक्रकच्छपवराहमीनोपमाः प्रभूतपुटसञ्चया नियतमाशु यच्छन्सपः ॥ १९९ ।। पर्यन्तेषु सुधाशशाङ्कटवलामण्डेअनालिद्विपः स्निग्धा नैकपुटाक्षरजलकणाः सोपानविच्छेदिनः । माहेन्द्रे प्रभवाः प्रयान्यपरतः प्राचीञ्च पश्चाद्भवा ये ते वारिमुचस्यजन्ति नचिरादम्भः प्रभूतं भुवि ॥२०॥ शनैश्चराद्वा शुक्राद्वा चन्द्रःप्रादृषि सप्तमः । पञ्चमो नवमो वापि शनैष्टिकरो भवेत् ॥ २०१ ॥ ग्रहाणामुदये वास्ते सङ्गमेवात्र सङ्क्रमे । अयनान्ते च वक्षान्ते प्रायो वर्षति वारिदः ॥ २०२॥ सङ्गमे शशिजशुक्रयोस्तथा देवदेवरिपुमन्त्रिणोरपि । जीवसोमसुनयोश्च सङ्गमे भूरि वारि दिशतीह वारिदः २०३ मृगकुम्भझषा श्रेष्ठा जलराशिषु मध्यमाः । कर्किकन्यातुलाः शेषा अधभा परिकीर्तिताः ॥ २०४ ।। अवग्रहग्रहाःसूर्यमूर्यपुत्रमहीसुताः। जलदौ भृगुशीतांशू मध्यमावपरौ स्मृतौ ॥ २०५ ॥ आधाराधेययोः प्रभे साम्भस्त्वं भूरि वारिणः । व्यत्यये जलशोषाय मिश्रता स्वल्पवारिणः ॥२०६ ॥ चतुर्थो जलराशिश्चेत् स्याद्रा तत्र जलग्रहः । चन्द्रभार्गवयोस्तत्र दृष्टि; जलहेतवे ॥ २०७॥ आस्यदुक्कुक्षिकोशेषु प्रष्ट्वोःस्पर्शो जलोदये । हृन्मूर्द्धन्नासिकावक्षः स्पर्शो मन्दजलाय च ॥ शेषाङ्गस्पर्शने विद्याज्जलाभावविचक्षणः ॥ २०८ ॥ १ प्रस्ते ॥२ भूरिवारिणे ॥ ३ छवालादति ॥ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy