SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ( १२६ } फलन्ति तिर्यग् चरिते नगहेष गृहाधिपस्याध्वनिचात्मनश्च । प्रभोश्च दुर्गे नृपतेश्च सैन्ये सभास्वमासस्य धेनान्वयाथैः ।। ८४ ॥ इति तर्यगचरितादेशोनाम एकोनविंशोऽध्यायः। विंशोऽध्यायः। अथाग्निदग्धं परिपृच्छतःस्फुटं शुभाशुभं प्रश्नविलग्नतो नृणाम् । ग्रहै शरीरादिकभावसंस्थितैर्गताङ्गमाद्याखिलकार्यगोचरम् ॥१॥ संप्रेक्ष्यमाणस्त्ववसःशरीरी प्रसह्य दैवेन शुभाशुभेन । ज्योतिर्विदःसन्निधिमेति यस्मात् प्रश्नेऽप्यतो जन्मसमा फलेषु ॥२॥ मुखचरणगतावतीव रम्ये फलकुसुमदरुमशालिनि प्रदेशे। जलवति धृतगोमयाद्रफेणे भवति शुभं ध्रुवमेव पृच्छकस्य ॥३॥ मङ्गलद्रव्यानां दर्शनमाकर्णनं तथाहि लाभाः। पृष्टश्चादरयुक्तः सिद्धमभीष्टस्य विदधाति ॥४॥ अङ्गुष्टकर्णवदनस्तनहस्तनासा कट्यंशपादतलगण्डशिरांसि गुह्यम् । ओष्टं वचःस्पृशति वक्ति शुभानि यद्वा पृष्टा तदा कलयति ध्रुवमर्थसिद्धिम् ॥ ५॥ मोक्ताधातुःक्षोणिजश्चोष्णरश्मि मूलाख्या:स्युश्चन्द्रमस्सौम्यसौराः। १ ग्रंहेसु । २ सधनात्वयाद्यै। ३ प्यप्रेर्य । ४ प्यतेजन्मसमः । 910 Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy