SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ( १२६ ) क्षेमं खरोष्ट्रसंस्थे केचित् प्राहुः वधन्तु खरे || ५२ ॥ वाहनलाभश्च गते वाशयनुयायिनि क्षतजपातः । अन्येऽप्यनुव्रजन्तो यातारं काकवद्विहगाः ॥ ५३ ॥ का इति काकस्य रुतं स्वनिलयसंस्थस्य निष्फलं प्रोक्तम् । कब इति चात्मीयै क इति रुते स्निग्धमित्राप्तिः ॥५४॥ करइति कलहं कुरुकुरु च हर्षमथकटकटेऽतिदधिभक्तम् । केके विरुतं कुकुवा धनलाभं यायिनःमाह ॥ ५५ ॥ काकद्वयस्यापि समानमेतत् फलं विशेषेण पदाधिकेन । प्रारम्भकाले गमने प्रवेशे परीक्षणीयं विदुषा तदेतत् ॥ ४६ ॥ इति वायसचरितादेशः । -000 S सूर्योदयेsaभिमुखो विरौति ग्रामस्य मध्ये यदि सारमेयः । एको यदा वा बहवः समेताः शंसन्ति देशाधिपमन्यमाशु ॥ ५७ ॥ सूर्योन्मुखः श्वानलदिकूस्थितश्च चोरानलत्रासकरश्चिरेण । मध्याह्नकाले ऽनलमृत्युशंसी सशोणितः स्यात्कलहो Sपराह्ने ॥ ५८ ॥ भषन् दिनेशाभिमुखोऽस्तकाले कृषीवलानां भयमाशु धत्ते । प्रदोषकालेऽनिलदिङ्मुखस्तु धत्ते भयं मारुततस्करोत्थम् ॥ ५९ ॥ उदङ्मुखश्चापि निशार्द्धकाले हृदि व्यथां गोहरणञ्च शास्ति । निशावसाने शिवदिङ्मुखश्च कन्याभिदुष्टानलगर्भपातान् ॥ ६० ॥ उच्चैःस्त्रराःस्यु स्तृणक्रूटसंस्थाः प्रासाद वेश्मो परिसंस्थिता वा । वर्षासु दृष्टि कथयन्ति तीव्रामन्यत्र मृत्युं दहनं रुजंश्च ॥ ६१ ॥ १ प्रासाद वेश्मोत्तमसंस्थितश्च । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy