SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ गोलिङ्गीद्विजदेवतापितृसुहृद्भपाश्च ये सन्ति यत् स्वप्ने तनियमाद्भवन्सवितथं प्रोक्तं शुभं वा शुभम् ॥२२॥ नाभेरन्यत्र गात्रे तृणतरुकुमुमे प्रोद्भवे स्नेहपान क्रीडायानोपभोगःखरकरभकपिव्यालरैद्राश्च सत्वाः । कायस्यालेपनं वा कलुषजलमषिगोपयःस्नेहप? ईजिह्वादन्तबाहुप्रपतनमथवानर्थशोकमदानि ॥ २२ ॥ गीतक्रीडितभूषितमहसितमेलोलितास्फोटना न्यन्दुद्विजतारकादिपतनं स्त्रोतस्यधोमज्जनम् । रज्जुच्छेदचिताप्रतापजननीगात्रप्रवेशादि वा स्वग्ने कांशविचूर्णनञ्च शिरसि क्लेशामयानर्थदम् ॥ २३ ॥ श्यश्रुकेशगखदैर्णकल्पना वानरी विकृतनार्युपासनम् । रक्तवस्त्रमनुजाङ्गमईनं रोगमृत्युभयशोकतापदम् ॥२४॥ स्थलमृगपशुकीटान्यूपचाण्डजानां प्लवनमुदकरागौ स्याद्विवाहोत्सवा बा । सरसिजजतुमाण्डक्रोडणं नर्तनं वा मलिनविवसनत्वं चाशुशोकप्रदानि ॥ २५ ॥ पुद्रव्यनाशे सुहृद्विप्रयोगे भेदास्वप्नस्सरोजापहारे । प्रासादक्षादिवेश्मावतारः स्वप्नेषु नष्टो द्विजैःसम्प्रदिष्टः २६ मित्रस्याप्तिःस्याद्विकोषासिलामेऽवश्यं राजा प्राप्नुयात्साशनातौ सर्ये कर्ण नासिकां वा प्रविष्टे तच्छेदःस्याद्विष्टेनेवास्य वन्धः॥२७॥ सप॑स्त्वहिभिर्वादष्टस्य स्वप्ने स्याद्यदि शोणितम् । नरो वा यदि नारी वा पुत्रञ्चार्थमवाप्नुयात् ॥ २८ ॥ तरुण जीर्णमात्मानं स्वप्नान्ते यस्तु पश्याते । वृद्धिं तस्य विजानीयादारोग्यं चिरजीविनम् ॥ २९ ॥ १ मुदकरांसो। २ भेदश्चपन्ता ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy