SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ( २१५ ) केचिद् व्याचक्षते दृष्टे रधः प्रियसमागमम् । नेत्रान्ते धनलाभञ्च उन्मूले भृयसंशमम् ॥ २९ ॥ लोचनस्योपरिस्यन्दौ मानसीञ्च रुजं जगुः । कपोले विप्रयोगश्च चिबुके मधुरासनम् ॥ ३० ॥ अधरोष्टे रिपुध्वंसो मित्राप्तिश्चोत्तराधरे । नासिकायां सुगन्धाप्तिर्गले च विजयो भवेत् ॥ ३१ ॥ अंशे च भोगवृद्धिश्च बहाविष्टेन सङ्गमः । मणिबन्धे येशोलाभो हस्ते द्रविणसम्भवः ॥ ३२ ॥ पृष्टे पराजयो वक्षस्युदयो चोदरेषु च । स्तनेत्वपू स्त्रीलाभं पार्श्वप्रोतिरनुत्तरा ॥ ३३ ॥ जठरे शोकवृद्धिश्च नाभौ स्थानादिह च्युतिः । कट्यामाश्रितसम्मोदः कोशे कोशविवर्द्धनम् ॥ ३४ ॥ मुष्के तनयलाभश्च जवने वनितागमः । वस्तौ कुटुम्बवृद्धि दोषः स्यादुरुपृष्टतः ।। ३५ ।। ऊरुपौरस्त्यभागे तु मित्रता सचिवैः सह । जानुन्यरातिसन्धानमथवा गमनं ध्रुवम् ॥ ३६ ॥ जङ्घायाः स्थानलब्धिश्च पादपृष्टे तु विग्रहः । प्रयाणं भयसंयुक्तं स्यन्दने चरणोदरे ॥ ३७ ॥ इति स्यन्दुनादेशः ॥ * मद्धी ललाटस्य तटीभुजौच वक्षश्च हस्तांघ्रितलानि चैवम् । भ्रूण मुख्यावयवानि वै ते प्लाषोल्वणाः खेदकरा नराणाम् ३८ || eat कपोलावरौ गलश्च कुक्षिश्च कोशो जघनच पायुः । एकादशैतेऽवयवाःजलाढ्याःप्लोपोत्तरास्तोषकरा नराणाम् ३९ १ मानसीञ्च । २ जयोलाभो । ३ स्युदयोद येसुच । ४ सस्था | ५ कटाभुजीच | Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy