SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पृष्टे च पाचीवथ सक्थिनी च जथे च मुष्के च काटिका च । अग्निप्रभूतावयवा दशैते धोत्तरास्तापरा नराणाम् ॥४०॥ नासाश्रुति भिमुस्तकञ्च कद्वयं विंशतिरङ्गुलीनाम् । वायुस्तरास्तु वियनांशकास्ते प्लोषोत्तरा बन्धुनमागमाय।। ४१॥ शेषाश्च सर्वे तनुसन्धयश्च विद्भिन्नतो भूतमयो प्रदिष्टः । प्लोषोत्तरास्त जनयन्ति कोशं न भूजलं सोद्भवसन्धयस्तु॥४२॥ इति प्लोषादेशः। आनाभितस्तमःश्लिष्टमाकण्टा सत्वसंयुक्तम् । आमूर्द्धतो रजोयुक्तं देहस्विगुणवानिति ।। ४३ ।। अकस्मादेव कण्डूतिरुत्पातः समुदाहृतः । रजस्तत्वनमःकण्डः प्रीतिसौर्यक्षयप्रदः ॥ ४४ ॥ पुसक्रमोऽयं निर्दिष्टः सःस्त्रियोविपरीततः । पञ्चोत्पाताःक्रमादेते विलोमेन बलोत्तराः॥ ४५ ॥ त्रयोपि पश्चिमोत्पाताः पक्षेण फलपाचकाः । चिररात्रम्प्रवृत्तास्ते चिरेण फलदा मताः ॥ ४६॥ इति देहोत्पातादेशोनाम सप्तदशोऽध्यायः । अष्टादशोऽध्यायः। अतःपरं समासेन स्वप्नादेशो निरुप्यते । प्रयतोल्यं सदभुत्वा प्रविशेदेवतालयम् ॥ १॥ देवस्य पुरतो मन्त्रं साक्षनःसर्षपैल्लि वेत् । पूर्णे कुम्भे सदग्धास्ते बलिना च समर्चयेत् ॥ २॥ १ भूभूत सुम्कावयवानिवते । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy