SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ स्थूलः सपत्रविजितः पिशुनाकृतशः कामी पटुः सहजजन्तुषु पश्चिमश्च । धीमानतीवमुखितः समरप्रियश्च शूरो महापरिजनः खलु पौष्णजातः ॥१३॥ एते सर्वे गुणाः पूर्णचन्द्रो यदि बलोत्तरः। नक्षवं वा वलाढ्यं स्याद्रव्यूनःपुनरन्यथा ॥ ९४ ॥ नन्दादितिथिसातास्तत्तदाख्या गुणोत्तराः। पर्यायामासषट्प्रोक्तास्तत्राद्यन्तावशोभनौ ॥ ९५ ॥ प्रीतिः सौभाग्यमायुष्मान् शोभनो वृद्धिरेव च । हर्षणश्च शिवः सिद्धः शुभश्चेति नवोत्तमः ॥ ९६ ॥ ब्रह्मा वरीयान् विष्कम्भो वज्रं सिद्धिर्बुवो धृतिः । साध्यः शुक्लइतिपोक्ता नवयोगास्तुमध्यमाः ॥ ९७ ॥ गण्डातिगण्डौशूलश्च सुकर्मा शक्रवैधृतिः। परिघश्च व्यतीपातो व्याघातश्च नवाधमाः ॥ ९८ मनस्विनो वरिष्टेषु जाता मध्येषु मध्यमाः । अधमेषु च योगेषु क्रूरा विभवजिताः ॥ ९९ ॥ जीवसससेन बवेप्रजातः परस्वचौर्ये न च वालवे तु । शास्त्रेणजीवसथकौलवे च शस्त्रोपजीवी किल तैतिले च ॥१०० मन्त्रौषधैःस्याद्गरजोपजातो बाणिज्यजीवी किल बाणिजे च परोपघाते न च विष्टिजन्मा प्रेष्यत्वजीवी सकुनप्रजातः १०१ निधिश्चजीवो च चतुष्पदे स्याद्भक्षेण जीवसपि नागजातः । किंस्तुनजातो बहुशिल्पजीवोसेवंभवेयुःकरणस्वभावाः१०२ तत्तद्वारेषु सातः तत्तद्वारेश्वराकृतिः । गुणान् पञ्चाङ्गजानेवमादिशेदैवचिन्तकः ॥ १०३ ॥ १ भवेर्युःकरण स्वभावः । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy