SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ( १०५ ) अश्विनीमृगशिरः पुनर्व्वसु पुष्पमित्र हरिमित्रवायवः । रेवतीतिनवतारकागणः कीर्यते त्रिदशसात्मनां गणः ॥ १०४ ॥ उत्तरत्रयमार्द्रश्च रोहिणी भरणी तथा । पूर्व्ववयमितिप्राज्ञै मानुषाणां गणःस्मृतः ॥ १०५ ॥ आश्लेषाग्यमृलेन्द्रधनिष्टाशततारकाः । चित्रामघाविशाखाश्च राक्षसा नवतारकाः ॥ १०६ ॥ तुरङ्गश्चाश्वमातङ्गौ मेषीसर्प चंपन्नगी । स्वाविड़ालश्च वस्तश्च मार्जारीमूषिकाखवः ॥ १०७ ॥ वृषभो महिषी व्याघ्री लुलायो व्याघ्रकामिनी । मृगी तुरङ्गी च शुनी कपिर्धेनुःल्यवङ्गमः ॥ १०८ ॥ नारी च शारमेयश्च नरश्च वृषभस्तथा । करिणीतिक्रमादेते अश्विमादेश्च योनयः ॥ १०९ ॥ गणान् योनिञ्च वृक्षांश्च तत्तन्नक्षत्रजन्मिनाम् । भावसत्वं गुणं शौर्यञ्चादिशेदैवचिन्तकः ॥ ११० ॥ पुञ्जातकफलं सर्व्वं तुल्यं स्त्रीजात के भवेत् । किन्त्वत्र चन्द्रलग्नश्च सप्तमश्च विचार्य्यते ॥ १११ ॥ लग्नत्वं चन्द्रयोगो वा युग्मराशिमुपागतः । सती रूपवती नारी गुणिनी ललितोत्तरा ॥ ११२ ॥ ओजराशौ नराकारा दुर्भगा कुलटा तथा । अवलस्थेन संदृष्टे भर्ता कापुरुषो भवेत् ॥ ११३ ॥ कुजेsस्त शुभे दृष्टे शैशवे विधवा भवेत् । भास्करे धवसंयक्ता सौरे कन्येव जीर्य्यते ॥ ११४ ॥ करैः सप्तमराशिस्थैः विधवैव भवेद्ध्रुवम् । मिश्रेत्र सौम्यैः पापैश्च पुनर्भूरीतिनिश्चिता ॥ ११६ ॥ २ पनसी । ३ निस्चिता १ मित्रा । १४ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy