________________
२५८
आयार-चूला १ : छठें अज्झयणं . ते 'उ जिणाणाए उवडिया अन्नोन्नसमाहीए, एवं च णं
विहरंति । संगार-वयण-पदं २१-से णं एताए एसणाए एसमाणं परो पासित्ता वएज्जा
आउसंतो! समणा! एजासि तुमं मासेण वा, दसराएण वा, पंचराएण वा, सुए वा, सुयतरे वा तो ते वयं आउसो! अण्णयरं पायं दाहामो। एयप्पगारं णिग्धोसं सोचा णिसम्म से पुन्वामेव
आलोएन्जा-आउसो! त्ति वा, भइणि! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार-वयणे पडिसुणित्तए, अभिकंखसि में दाउं? इयाणिमेव दलयाहि । से सेवं वयंतं परो वएज्जा आउसंतो! समणा! अणुगच्छाहि तो ते वयं अण्णतरं पायं दाहामो। । से पुव्वामेव आलोएजा-आउसों! त्ति वा, भइणि! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार-बयणे पडिसुणेत्तए अभिकंखसि मे दाउं? इयाणिमेव दलयाहि । से सेवं वयंत परो णेत्ता वदेजा-आउसो! ति वा, भइणि। त्ति वा आहरेयं पायं समणस्स दाहामो। अवियाई वय पच्छावि अप्पणो सयट्टाए पाणाई, भूयाई, जीवाई, सत्ताई समारब्भ समुद्दिस्स पायं' चेइस्सामो। एयप्पगारं णिग्घोसं सोच्चा णिसम्म तहप्पगारं पायं-अफासुयं
अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेजा । पाय-अभंगण-पदं । • २२ से 'णं परो णेत्ता वएज्जा-आउसो! त्ति वा, भइणि! त्ति वा १-जाव (अ, क, ध, च, छ, ब)। । ।