________________
२५९
पाएसणा ( पढमो उद्देसो)
आहरेयं पायं तेल्लेण वा, घएण वा, णवणीएण वा, 'वसाए वा" अब्भंगेत्ता वा, 'मक्खेत्ता वा समणस्स णं दासामो। एयप्पगार णिग्घोसं सोच्चा णिसम्म से पुवामेव आलोएजा-आउसो! त्ति वा, भइणि! त्ति वा मा एयं तुम पायं तेल्लेण वा (जाव) अब्भगाहि वा मक्खाहि वा अभिकंखसि मे दाउं? एमेव दलयाहि । . से सेवं वयंतस्स परो तेल्लेण वा (जाव) मक्खेत्ता वा
दलएजा-तहप्पगारं पाय-अफासुयं अणेसणिज्जं ति मण्णमाणे . . लाभे सते णो पडिगाहेजा। पाय-आघसण-पद २३-से णं परो णेत्ता वएज्जा-आउसो! त्ति वा, भइणि! त्ति वा
आहरेय पाय सिणाणेण वा, कक्केण वा, लोण वा, वण्णेण वा, चुण्णेण वा, पउमेण वा आघंसित्ता वा, पघंसित्ता वा समणस्स णं दासामो। एयप्पगारं णिग्योसं सोचा णिसम्म से पुवामेव आलोएजा-आउसो! त्ति वा, भइणि! त्ति वा मा एयं तुमं पायं सिणाणेण वा (जाव) आघसाहि वा पघंसाहि वा, अभिकंखसि मे दाउं? एमेव दलयाहि । से सेवं वयंतस्स परो सिणाणेण वा (जाव) पचंसित्ता वा दलएजा-तहप्पगारं पायं-अफासुयं अणेसणिज्जं ति मण्णमाणे
लाभे संते णो पडिगाहेजा। पाय-उच्छोलण-पदं .२४-से णं परो णेत्ता वएज्जा-आजसो! त्ति वा, भइणि! त्ति वा
"१-x (क, च, ब)।