________________
२४३
वत्थेसणा ( पढमो उद्देसो)
तुमं कंदाणि वा (जाव) हरियाणि वा विसोहेहि । णो खलु मे कप्पइ एयप्पगारे वत्थे पडिगाहित्तए।" से सेवं वयंतस्स परो कंदाणि वा (जाव) हरियाणि वा विसोहित्ता दलएजा। तहप्पगारं वत्थं-अफासुयं अणेसणिज्जं
ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । वत्य-पडिलेहण-पद २६-सिया से परो णेत्ता वत्थं णिसिरेज्जा। से पुत्वामेव
आलोएज्जा-आउसो! त्ति वा, भइणित्ति वा तुमं चेवणं
संतियं वत्थं अंतोअंतेणं पडिलेहिस्सामि । २७-केवली बूया-आयाण मेयं 'वत्थंतेण उ'' बद्धे सिया कुंडले
वा, गुणे वा, मणी वा, मोत्तिए वा, हिरण्णे वा, सुवण्णे वा, कडगाणि वा, तुडयाणि वा, तिसरगाणि वा, पालंबाणि वा, हारे वा, अद्धहारे वा, एगावली वा, मुत्तावली वा, कणगावली वा, रयणावली वा, पाणे वा, बीए वा, हरिए वा। अह भिक्खूणं पुन्वोवदिट्ठा 'एस पइन्ना, एस हेऊ, एस कारणं, एस उवएसो , जं पुवामेव वत्थं अंतोअंतेण
पडिलेहिज्जा। सअडाइ-वत्थ-पदं २८-से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा
सअंडं 'सपाणं सबीयं सहरियं सउसं सउदयं सउत्तिग-पणगदग-मट्टिय-मक्कडा-संताणगंतहप्पगारं वत्थं-अफासुयं 'अणेसणिज्जं ति मण्णमाणे लाभे
संते णो पडिगाहेजा। १-वत्ये ते उ (च); वत्येण उ (घ, ब)।