________________
वैराग्यादि तदाऽवन्ध्यं यद्यात्मज्ञानयोगयुक् । तथैव हेतुस्तच्चैव विवेकज्ञानप्राप्तये ॥ ६॥ यस्य चित्ते न त्यागादि न हि स ज्ञानवान् भवेत् । ये तु त्यागादिसंसक्ता निजतां विस्मरन्ति ते ॥ ७ ॥ यद् यत्र वर्तते योग्यं तद् ज्ञेयं तत्र योगतः । तत् तथैव समाचर्यमेतदात्मार्थिलक्षणम् ॥ ८॥ यः श्रयेत् सद्गुरोः पादान् स्वाग्रहत्यागपूर्वकम् ।। प्राप्नुयात् परमं तत्त्वं जानीयाद् निजतां ध्रुवम् ॥ ९ आत्मज्ञानी समानेक्षी उदयाद् गतियोगवान् । अपूर्ववक्ता सद्ज्ञानी सद्गुरुरेष उच्यते ॥ १० ॥ प्रत्यक्षसद्गुरुतुल्या परोक्षोपकृतिर्न हि। अकृत्वैतादृशं लक्ष्यं नोद्गच्छेदात्मचारणम् ॥ ११ ॥ विना सद्गुरुवाचं हि ज्ञायते न जिनात्मता। ज्ञाने तु सुलभा सैवाऽज्ञाने उपकृतिः कथम् ॥१२॥
-