________________
चतुर्थ
योगशास्त्रम्
प्रकाशा
॥६३५॥
लोभैककुलवेश्मनाम् ? ॥१४॥ अरक्तद्विष्टमूढानां केवलज्ञानशालिनाम् । ततो भगवतामेषा धर्मस्वाख्याततार्हताम् ॥१५॥ रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता । तदभावे कथं नामाईतां वितथवादिता ? ॥१६॥ ये तु रागादिभिर्दोषैः कलषीकृतचेतसः । न तेषां सूनृता वाचः प्रसरन्ति कदाचन ॥१७॥ तथाहि यागहोमादि कर्माणीष्टानि कुर्वताम् । वापीकूपतडागादीन्यपि पूर्तान्यनेकशः ॥१८॥ पशूपघाततः स्वर्गलोकसौख्यं विमार्गताम् । द्विजेभ्यो भोजनैर्द तैः पितृप्ति चिकीर्षताम् ॥१९॥ घृतयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् । पश्चस्वा पत्सु नारीणां पुनरुद्वाहकारिणाम् ॥२०॥ अपत्यासम्भवे स्त्रीषु क्षेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् ॥२१॥ श्रेयोबुद्धयाऽध्वरहतच्छागशिश्नोपजीविनाम् । सौत्रामण्यासप्ततन्तौ सीधुपानविधायिनाम् ॥२२॥ गूथाशिनीनां च गवां स्पर्शतः पूतमानिनाम् । जलादिस्नानमात्रेण पापशुद्धयभिधायिनाम ॥२३॥ वटाश्वत्थामलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन हव्येन देवप्रीणनमानिनाम् ॥२४॥ भुवि गोदोहकरणाद् रिष्टशान्तिकमानिनाम् । योषिद्विडम्बनाप्रायव्रतधर्मोपदेशिनाम् ॥२५॥ तथा-जटापटलभस्माङ्गरागकौपीनधारिणाम् । अर्कघत्तरमालूरैर्देवपूजाविधायिनाम् ॥२६।। कुर्वतां गीतनृत्यादि पुतौ वादयतां मुहः । मुहुर्वदननादेनातोधनादविधायिनाम् ॥२७॥ असत्यभाषापूर्व च मुनीन् देवान् जनान् नताम् । विधाय व्रतभङ्गं च दासीदासत्वमिच्छताम् ॥२८॥ गृहणतां मुञ्चतां भूयो भूयः पाशुपतं व्रतम् । भेषजादिप्रयोगेण यूकालिक्ष प्रणिध्नताम् ॥२९॥ नरास्थिभूषणभृतां शूलखट्वाङ्गवाहिनाम् । कपालभाजनभुजां घण्टानूपुरधारिणाम ॥३०॥ मद्यमांसाङ्गनाभोगप्रसक्तानां निरन्तरम् । पुतानुबघण्टानां गायतां नृत्यतां मुहुः ॥३१॥
॥६३५॥