________________
योगगर्भस्तुतिः
शास्त्रम् ॥१४॥
॥४६॥ उद्वान्तगरलेष्वेषु लम्बमानेषु रज्जुवत् । स वज्रदशनानाशु मूषकानुदपीपदत् ॥४७॥स्वाम्यङ्गं खनकावख्नु खैदन्तैर्मुखः खरैः। मोमूत्र्यमाणास्तत्रैव क्षते सारं निचक्षिपुः॥४८॥ तेष्वप्यकिश्चिदभूतेषु भूतीभृत इव क्रुधा । उद्दण्डदन्तमुसलं हस्तिरूपं ससर्ज सः ॥४९॥ सोऽधावत्पादपातेन मेदिनी नमयम्भिव । उड्न्युदस्तहस्तेन नभस्तखोटयभिव ॥५०॥ कराग्रेण गृहीत्वा च दुर्वारेण स वारणः । दरमुल्लालयामास भगवन्तं नभस्तले ॥५१॥ विशीर्य कणशो गच्छत्वसाविति दुराशयः । दन्तावुन्नम्य स व्योम्नः पतन्तं स्म प्रतीच्छति ॥५२॥ पतितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो बन्न कठिनात् समुत्तस्थुः स्फुलिङ्गकाः ॥५३॥ न शशाक वराकोऽसौ कर्तु किश्चिदपि द्विपः । यावत्तावत्सुरश्चक्रे करिणीं वैरिणीमिव॥५४॥ अखण्डशुण्डदन्ताभ्यां भगवन्तं बिभेद सा । स्वैरं शरीरनीरेण विषेणेव सिषेच च।।५५।। करेणो रेणुसाद्भूते तस्याः सारे सुराधमः:पिशाच रुपमकरोन्मकरोत्कटदंष्ट्रकम्॥५६॥ ज्वालाजालाकुलं व्यात्तं व्यायतं वक्त्रकोटरम् । अभवद्भीषणं तस्य वहिकुण्डमिव ज्वलत्।।५७||यमौकस्तोरणस्तम्भाविव प्रोत्तम्भितौ भुजौ । अभूच्च तस्य जनोरु तुझं तालद्रुमोपमम्।।५८॥स साट्टहासः फेत्कुर्वन् स्फूजत्किलकिलारवः । कृत्तिवासाः कत्रिकाभृद्भगवन्तमुपाद्रवत्।।५९॥ तस्मिन्नपि हि विध्याते क्षीणतैलप्रदीप वत् । व्याघ्ररूप क्रुधाघ्रात शीघ्रं चक्रे स निर्षणः ॥६॥ अथ पुच्छच्छटाच्छोटैः पाटयधिव मेदिनीम्, वृत्कारप्रतिशब्दैश्च रोदसी रोदयन्निव ॥६॥ दंष्ट्राभिर्वज्रसाराभिर्नखरैः शूलसोदरैः । अव्यग्रं व्यापिपर्ति स्म व्याघ्रो भुवनभर्तरि ॥६२॥ तत्र विच्छायतां प्राप्ते दवदग्ध इव मे । सिद्धार्थराजत्रिशलादेव्यो रूपं व्यधत्त सः ॥६३॥ किमेतद्भवता तात प्रक्रान्तमतिदुष्करम् । प्रव्रज्यां मुश्च मास्माकं प्रार्थनामवजीगणः ॥६४॥
१४॥