________________
तृतीय
योगशास्त्रम्
प्रकाश
॥५१९॥
मि कायोत्सर्गेण द्वितीयोऽभ्यग्रहीदिति ॥१०॥ उत्सर्गी कूपमण्डूकासने मासचतुष्टयम् । स्थास्याम्युपोषित इति तृतीयः प्रत्यपद्यत ॥ ११ ॥ योग्यान् मत्वा गुरुः साधून यावत् तानन्वमन्यत । स्थूलभद्रः पुरोभूय नत्वैवं तावदब्रवीत् ॥ १२ ॥ कोशाभिधाया वेश्याया गृहे या चित्रशालिका । विचित्रकामशास्त्रोक्तकरणालेख्यशालिनी ॥ १३ ॥ तत्राकृततपःकर्मविशेषः षड्रसाशनः । स्थास्यामि चतुरो मासानिति मेऽभिग्रहः प्रभो ! ॥ १४ ॥ ज्ञात्वोपयोगाद् योग्यं तं गुरुस्तत्रान्वमन्यत । साधवश्च ययुः सर्वे स्वं स्वं स्थानं प्रतिश्रुतम् ॥ १५ ॥ स्थूलभद्रोऽपि संप्राप कोशावेश्यानिकेतनम् । अभ्युत्तस्थौ ततः कोशाऽप्याहिताञ्जलिरग्रतः ॥१६॥ सुकुमारः प्रकृत्यासौ रम्भास्तम्भ इवोरुणा । प्रतभारेण विधुरोऽत्रागादिति विचिन्त्य सा॥१७॥ उवाच स्वागतं स्वामिन् ! समादिश करोमि किम् ? । वपुर्धन परिजनः सर्वमेतत् तवैव हि ॥ १८ ॥ युग्मम् ॥ चातुर्मासीं वसत्यै मे चित्रशालेयमर्प्यताम् । इत्यूचे स्थूलभद्रोऽपि सा तूचे गृह्यतामिति ॥१९॥ तया च तस्यां प्रगुणीकृतायां भगवानपि । कामस्थानेऽविशद धर्म इव स्वबलवत्तया ॥२०॥ अथ सा पइरसाहारभोजनानन्तरं मुनेः। विशेषकृतश्रृङ्गारा क्षोभाय समुपाययौ ॥ २१ ॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवाप्सराः। चतुरं रचयामास हावभावादिकं मुहुः ॥ २२ ॥ करणानुभवक्रीडोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि स्मारयामास साऽसकृत् ॥२३॥ यद् यत् क्षोभाय विदधे तया तत्र महामुनौ । तत् तद् मुधाऽभवद् यद्वद् वज्रे नखविलेखनम् ॥२४॥ प्रतिवासरमप्येवं तत्क्षोभाय चकार सा । जगाम स तु न क्षोभं मनागपि महामनाः ॥२५।। तयोपसर्गकारिण्या प्रत्युतास्य महामुनेः । आदीप्यत ध्यानवहिर्मेघवतिरिवाम्भसा ॥ २६ ॥ त्वयि पूर्वमिवाज्ञानाद्
Sex
॥५१९॥