________________
योग
शास्त्रम्
॥ ४ ॥
KESKARO FOTO The
सानन्दं वादितातोद्यं चक्रे शक्रैर्जगद्गुरोः । तीर्थगन्धोदकैः पुण्यैरभिषेकमहोत्सवः ॥ १५ ॥ अभिषेकजलं तत्तसुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वाङ्गीण च परिचिक्षिपुः ||१६|| प्रभुस्नात्रजलालीढा वन्दनीया मृदप्यभूत् । गुरूणां किल संसर्गाद्गौरवं स्याल्लघोरपि ॥ १७ ॥ निवेश्येशानशक्राङ्के सौधर्मेन्द्रोऽप्यथ प्रभुम् । स्नपयित्वाऽर्च्चयित्वारात्रिकं कृत्वेति तुष्टुवे ॥ १८ ॥ नमोऽर्हते भगवते स्वयम्बुद्धाय वेधसे । तीर्थङ्करायादिकृते पुरुषेषुत्तमाय ते ॥ १९ ॥ नमो लोकप्रदीपाय लोकप्रद्योतकारिणे । लोकोत्तमाय लोकाधीशाय लोकहिताय ते ||२०|| नमस्ते पुरुषवरपुण्डरीकाय शम्भवे । पुरुषसिंहाय पुरुषैकगन्धद्विपाय ते ॥ २१ ॥ चक्षुर्दायाभयदाय बोधिदायाध्वदायिने । धर्म्मदाय धर्म्मदेष्ट्रे नमः शरणदाय ते ॥२२॥ धर्म्मसारथये धर्म्मनेत्रे धर्मैकचक्रिणे । व्यावृत्तच्छद्मने सम्यग्ज्ञानदर्शनधारिणे ॥२३॥ जिनाय ते जापकाय तीर्णाय तारकाय च । विमुक्ताय मोचकाय नमो बुद्धाय बोधिने ||२४|| सर्व्वज्ञाय नमस्तुभ्यं स्वामिने सर्वदर्शिने । सर्व्वातिशयपथाद्रयाय कम्र्म्माष्टकनिदिने ||२५|| तुभ्यं क्षेत्राय पात्राय तीर्थाय परमात्मने । स्याद्वादवादिने वीतरागाय मुनये नमः ॥ २६ ॥ पूज्यानामपि पूज्याय महद्भ्योऽपि महीयसे । आचार्याणामाचार्याय ज्येष्ठानां ज्यायसे नमः ||२७|| नमो विश्वभुवे तुभ्यं योगिनाथाय योगिने । पावनाय पवित्रायानुत्तरायोत्तराय च ||२८|| योगाचार्यांय सम्प्रक्षालनाय प्रवराय च । अध्याय वाचस्पतये मङ्गल्याय नमोऽस्तु ते ॥ २९ ॥ नमः पुरस्तादुदितायैकवीराय भास्वते । ॐ भूर्भुवः स्वरितिवाक्रस्तवनीयाय ते नमः || ३० ॥ नमः सर्व्वजनीनाय सर्व्वार्थायामृताय च । उदितब्रह्मचर्यायाप्ताय पारगताय ते ॥ ३१ ॥ नमस्ते दक्षिणीयाय निर्व्विकाराय तायिने । वज्रऋषभनाराचवपुषे
योगगर्भस्तुतिः
॥ ४ ॥