________________
योग शास्त्रम्
કા
प्रतिज्ञातां परिव्रज्यामजिग्रहत् ||५|| ततः शासनदेव्यैवं यज्ञदेवो व्यबोध्यत । चारित्रं प्रतिपन्नोऽसि ज्ञानश्रद्धानवान्भव ||६|| व्रतं ततः प्रभृत्येष यथावत्पालयन्नपि । निनिन्द वस्त्राङ्गमलं प्राकुसंस्कारो हि दुस्त्यजः ||७|| अशाम्यन् ज्ञातयोऽप्यस्य संसर्गेण महात्मनः । प्रावृषेण्याभ्रसम्पर्केणाहिमांशोरिवांशवः ||८|| अस्य पाणिगृहीती तु नितान्तमनुरागिणी । उज्झाञ्चकार नो रागं नीलीरक्तेव शाटिका ||९|| वश्यो मेऽस्त्विति सा तस्मै पारणे कामेण ददौ । सत्यं रक्ता विरक्ताश्च मारयन्त्येव योषितः ॥ १०॥ क्षीयमाणः कृष्णपक्षेणेव कार्म्मणकर्म्मणा । समुनीन्दुर्ययौ स्वर्गं मण्डलं तरणेखि ||११|| तस्यावसानात् सञ्जातनिर्वेदा सापि गेहिनी । प्रव्रज्यामग्रहीदेकं मानुष्यकतरोः फलम् ||१२|| अनालोच्यैव सा पापं पतिव्यसनसम्भवम् । कालं कृत्वा दिवं प्राप दुष्प्रापं तपसा हि किम् ||१३|| यज्ञदेवस्य जीवोऽथ च्युत्वा राजगृहे पुरे । धनसार्थपतेश्चेटचाश्चिलात्यास्तनयोऽभवत् ॥ १४ ॥ चिलात्याः पुत्र इत्येष चिलातीपुत्रसंज्ञया । आहूयते स्म लोकेन नाम नान्यत्प्रकल्पि - तम् ॥ १५ ॥ यज्ञदेवप्रियाजीवश्च्युत्वाऽनुमुतपश्चकम् । भद्राया धनभार्यायाः सुमुमेति सुताऽभवत् ॥ १६ ॥ धनो नियोजयामास चिलातीतनयं च तम् । सुसुमायाः स्वदुहितुः बालग्राहककर्म्मणि ॥ १७ ॥ aravarrier चक्रेऽसौ श्रेष्ठयभेषीच्च राजतः । स्वामी भृत्यापराधेन यतः स्याद्दण्डभाजनम् || १८ || मन्त्रवित्तं धनश्रेष्ठी सदोपद्रवकारिणम् । गृहान्निर्वासयामास दासेरं दन्दशूकवत् ॥ १९ ॥ सोऽथ सिंहगुहां चौरपल्लीं वल्लीं महासम् । ययौ प्रियागाः प्रीतिहि तुल्यव्यसनशीलयोः ||२०|| स नृशंसो नृशंसेन दस्युवृन्देन सङ्गतः । वायुनेवाग्निरभवदारुणोऽप्यतिदारुणः ॥ २१ ॥ ततः सिंहगुहाधीशे चौरसेनापतौ मृते । चौरसेनापतिः सोऽभूत्त
चिराती
पुत्रकथा
॥६४॥