SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ वेदापयत्वपरीक्षणम । अत एव न मर्वस्याभावहानाभावान, अमिद्धश्च मयंम्याभावज्ञानाभावः, नत्रामा प्रमाणपञ्चकविनिर्मकोऽभाषज्ञानजनकः । अथ वेदानादिमन्वमभावज्ञानोव्यापकम, नन्वत्रापि वक्तव्यमहातमहानं था तन् नदुन्यापकम? न मानम, ननानासम्भवान. प्रत्यनादेस्तनापकन्वेना. प्रवृतः प्रवृती या तत पय पुरुपाभावमिद्धरभावप्रमाण वैयर्यम. अनादिमत्त्वमिडेः पुरुषाभाव शामनास्तरीयकत्वात् । नायज्ञानं नन नदुन्यापकम, अगृहीतसमयम्यापि तत्र तपत्निप्रसङ्गान ५ केनमिन प्रत्यामत्ति-विप्रकर्याभावानः नन्न अनादिसत्त्वमपि तद्व्यापकमिति नाभावप्रमाणात पुरुषाभावसिद्धिः । न चाभावप्रमाणम्य प्रामाण्यम. प्राक् प्रनिपिद्धत्वान प्रतिषेत्म्यमानत्वाश्च । अथ पर्यवासरूपमपारुषेयत्वम, किं तन परिवेयधादन्यत् सत्त्वम? तम्यास्माभिप्यभ्युपगमान् । नानादिसस्वम्, तड़ाहकप्रमाणाभावान । नथाहि-न नावन् तड़ाहकं प्रत्यक्षम, अनानमारितया तथाव्यपदेशात् , अक्षाणां च अनादिकालमहत्यभावेन न-सम्बद्धनमत्वेनाप्यसंबन्धादन नपूर्वक-१० प्रत्यक्षस्य तथाप्रवृत्तिः: प्रवृत्ती वा हद् अनागतकालमम्बद्धधर्मम्वरूपग्राहकन्वेनापि प्रवृनेन धर्मक्षनिषेधः। तथा "सत्संप्रयोगे पुरुषम्य इन्द्रियाणां बुद्धिजन्म तन् प्रत्यक्षमनिमित्तम् , विद्यमानो. पलम्भनत्वात्" [ जैमिनीय सू०११-४] इति सूत्रम, "भविष्यति न दृएं च, प्रत्यक्षम्य मनागपि । __ सामर्थ्यम्" [श्लो० वा० मू० २, लो० ११.] १५ इति च वार्तिकं व्याहतं स्यादिति न प्रत्यक्षान नसिद्धिः । नाप्यनुमानात् . तस्याभावान् । अथ "अतीतानागतो कालो वेदकारविवर्जिना । कालत्वात् : तद्यथा कालो वर्नमानः ममीक्ष्यने" ॥ [ ] इत्यतोऽनुमानात् तत्सिद्धिः नः अस्य हेतोरागमान्तरेऽपि समानत्वान। किंच, किं यथाभतो बेदकरणासमर्थपुरुषयुक्त इदानीं तत्कर्तृपुरुषरहितः काल उपलब्धः. अती तोऽनागतो वा तथाभूतः२० कालत्वात् साध्यते, उत अन्यथाभूतः? यदि तथाभूतस्तदा सिद्धसांध्यता । अथान्यथाभूतस्तदा सन्निवेशादिवदप्रयोजको हेतुः । तथाहि-यथाभूतानामभिनवकृप प्रामादादीनां सन्निवेशादि बुद्धिमत्कारणपूर्वकत्वेन व्यानमुपलम्यं तथाभृतानामेव जीर्णकृप-प्रासादादीनां तद वद्धिमत्कारणत्वप्रयोजकत्वानन्यथाभूतानाम्। यदि पुनरन्यथाभूतम्याप्यनीतम्यानागतम्य कालस्य नद्रहितत्वं साधयेत् कालत्वम्, तदाऽन्यथाभूतानामपि भृधगदीनां मनिवेशादि वुद्धिमत्कारणपूर्वकन्वं २५ साधयेत् ने तस्य सर्वजगज्ज्ञातुः कर्तश्चश्वरम्य सिद्धश्चान्यथाभूतकालभामिद्धिरितीवाऽपाकरेयत्वसाधनं च वेदानामनवेसरम् । अथ तथाभूतम्यवातीतम्यानागतम्य या कालम्य नाहितन्वं साध्यते, न च सिद्धसाध्यता, अन्यथाभूतस्य कालस्याऽभावान.न: 'अन्यथामृतः कालो नास्ति' इति कुतः प्रमाणादवगतम् ? यद्यन्यतः तन पवापास्पयवलिद्धिः किमनेन ? अनोऽनुमानाचेत्, नः अन्यथाभूतकालाभावात् 'अनोऽनुमानान् तदाहिनवासिद्धिस्तमिद्धेम्नसिद्धिः'३० इतीतरेतराश्रयदोपप्रसङ्गात् । तदेवमन्यथाभूतकालस्याभावामिडेम्नयाभूतम्य तदाहिनवमाधने सिद्धसाधनमिति । नापि शम्चात् नसिद्धिः, इतरेतराश्रयदोपप्रमङ्गः । नदेवमन्यथा कथं वेदवचन १ पृ. २३ पं० ३६। २ 'नानुमानादेलिङ्गादिहिने वनित' इन नि । वटकरण मर्थपुरुपयुक्ततया अन्यथाभूते अतीते अनागनं च काले सत्यपि वेदकरणाममधपातया वर्तमान सचिानान्मन् नत्करहितत्वस्य अस्माकमपि इष्टत्वात् । “ अत्र 'युद्धिमाकारणवप्रोजकम, न वन्यथ भनामदन अयं पाटः मुघटः । बुद्धिमत्कारणत्वयोजकत्वानन्यथा-चं०, पू०. मां०, बा०. वा.. । ५ अ पाठ मुबोधः 'नेन तम्य सर्वजगा]: कश्वरस्य सिद्धवान्यथाभूतकालागावमिद्विरिति अनीतादवायत्रम धन व वंदनामनवमरम्' । ६-कालाभावसिद्धिरिति अतीतापौरुषेयत्यसाधनं च वेदानामनवसरम वि०। वेदानावमरम्गु. । वेदानानवसरम् मा०, वा०,हा। “अवदातावसरम्" गु.दि.। ८ प्र. पृ. नृनी टिपणं हायम् । प्रसङ्गात् गु.पहिर्गतः पाठः । १० केवलम् अ० प्रती अयं पाटः । अन्यथा दकं वेद-भा०, कां। अन्यथाव. दकं वेद-गु० । अत्र स्थले प्रमेयकमलमार्तण्ड लभ्यमानः पाठ एवम्-"न चाऽपरिपेयत्वप्रतिपादक वेदवाक्यमनि । माऽपि विधिवाक्यादपरस्य पं. प्रामाण्यमिप्यते" पृ.१५, पं० (-
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy