SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ४२७ किञ्च, कारणसत्तासमये कार्यस्याभवतः स्वयमेव पश्चाद् भवतः तदकार्यत्वप्रसक्तिश्च । तथाहि-यस्मिन् सति यन्न भवति असति च भवति तत् तस्य न कार्यम् इतरच्च न कारणम् , यथा कुलालस्य पटादिः। क्षणक्षयपक्षे च प्रथमक्षणे कारणाभिमतभावसद्भावे न भवति कार्यम् असति तस्मिन् द्वितीयक्षणे भवति चेति ने तत् तत्कार्य इतरञ्च तत्कारणमिति हेतुफलभावाऽभावस्य तन्मात्रनिबन्धनत्वात् । अत एव क्षणिकाद् अर्थक्रिया व्यावर्त्तमाना खं व्याप्यं सत्त्वलक्षणमादाय निवर्त्तत५ इति यत्र सत्त्वं तत्राऽक्षणिकत्वं सिद्धिमासादयति । न च कार्यकालेऽभवतोऽपि कारणस्य प्राक्तनानन्तरक्षणभावित्वात् कारणत्वम् कार्यकाले खयमेवाभवतोऽकारणान्तरवत् कारणत्वायोगात् कार्यस्य च कारणकाले आत्मनैवाऽभवतः कार्यान्तरवत तत्कार्यत्वानुपपत्तेः। क्षणिकस्य च प्रमाणाविषयत्वान्न तत्र कार्यकारणभावपरिकल्पना युक्तिसङ्गता। न चानुपलब्धेऽपि तत्र कार्यकारणभावव्यवस्था अतिप्रसङ्गात् । न च क्षणक्षयमीक्षमाणोऽपि सदृशापरापरोत्पत्त्यादिविभ्रम निमित्ताद् १० नोपलक्षयतीति वक्तव्यम् यतो नाध्यक्षात् क्षणक्षयमलक्षयंस्तत्र कार्यकारणभावं व्यवस्थापयितुं शक्नोति, नाप्यनुमानात् क्षणिकत्वं व्यवस्थापयितुं समर्थः, तस्य स्वांशमात्रावलम्वितया वस्तु. विषयत्वायोगात् । न च मिथ्याविकल्पेनाध्यवसितं क्षणिकत्वं वस्तुतो व्यवस्थापितं भवति । यदपि 'अक्षणिके क्रम-योगपद्याभ्यामर्थक्रियाविरोधात्' इत्याद्युक्तम् , तदपि सहकारिसन्निधानवशादक्षणिकस्य क्रमेणार्थक्रियां निर्वर्त्तयतोऽयुक्तमेव । यदप्युक्तम् 'तत्करणस्वभावश्चदक्षणिकः १५ प्रागेव तत्करणप्रसङ्गः पश्चादिव स्वभावाविशेषात्' इति, तदप्ययुक्तम् । यतो ने वै किञ्चिदेकं जनकम् सामग्रीतः फलोत्पत्तेः । अक्षणिकश्च सामग्रीसन्निधानापेक्षया कार्य निर्वर्तनस्वभावः केवलस्तु तदकरणस्वभावः। न च तदा भाविकार्याकरणादवस्तुत्वम् , क्षणिकेऽपि प्रथमक्षणे कार्याकरणादवस्तुत्वप्रसक्तेः । अत एकत्र कारणान्तरापेक्षानपेक्षाभ्यां जनकत्वाजनकत्वे अविरुद्ध यतः न क्षणिकवाद्यभ्युपगतक्षणस्यापि सम्बन्ध्यन्तरसन्निधानासन्निधानकृतः स्वभावभेदः अन्यथा २० अनेकसामग्रीसन्निपातिन एकक्षणस्यैकदा विलक्षणानेककार्योत्पादनेऽनेकत्वप्रसक्तिर्भवेत् दृश्यते च प्रदीपक्षणस्य समानजातीयक्षणान्तरकजलचक्षुर्विज्ञानाद्यनेककार्यनिर्वर्तकत्वमेकस्य नानासामग्र्युपनिपातिन इति क्रमेणाप्यक्षणिकस्य तदविरुद्धम् । यथा चैकक्षणस्य स्वपरकार्यापेक्षयैकदा जनकत्वाजनकत्वे अविरुद्ध तथा अक्षणिकस्यापि सहकारिकारणसन्निधानाऽसन्निधानाभ्यां क्रमेण कार्यजनकत्वाजनकत्वे न "विरोत्स्यते । विज्ञप्तिपरमाणपक्षऽपि यथको शानपरमाणुः सम्वन्ध्यन्तरजनितस्वभावभेदेऽप्यभिन्नः अन्यथा दिक्षट्कयोगात् सावयवत्वकल्पनया अवस्तुत्वप्रसक्तेः सेना-वनादिवत् स्वसंविदि निर्विकल्पिकायाम प्रतिभासतः सर्वप्रतिभासविरतिर्भवेत् एवमक्षणिकोऽपि क्रमभाव्यनेकतत्तत्सहकारिसम्बन्ध्यन्तरसव्यपेक्षकार्यजननस्वभावमेदेऽप्यभिन्नोऽभ्युपगन्तव्यः जनकत्वाजनकत्वमेदेऽपि वाऽभिन्नस्वभाव इति नाक्षणिकेऽर्थक्रियाविरोधः। न च क्षणक्षये अध्यक्षप्रवृत्तिव्यतिरेकेण अक्षणिके अर्थक्रियाविरोधः सि-३० ध्यति इतरेतराश्रयप्रसक्तेः-तथाहि-अक्षणिकत्वे अर्थक्रियाविरोधात् प्रतिक्षणविशरारुषु अध्यक्षप्र १-श्चाद्भाव-बृ० । “सत्यभवतः खयमेव नियमेन पश्चाद् भवतस्तत्कायेत्वं विरुद्धम्" सति "कारणत्वेनाभिमते पूर्वक्षणे" अभवतः "उत्तरक्षणलक्षणकार्यस्य" खयमेव "पूर्वक्षणरूपकारणमन्तरेण" तत्कार्यत्वम् "पूर्वक्षणकार्यत्वम" अष्टश तथा टि.अं.२-३-४-५ अष्टस० पृ. ९० पं०१। २ न तत्का-भां० मा० आ०। ३-ना स्वव्यावा० बा० आ०। ४ व्याप्य स-भां० मां०। ५-यतो का-वा० बा० भां० मा० आ०।६ "अनमानस्य" बृ० ल• टि०। ७-कल्पना-आ०। ८-स्तुनो व्य-वा. बा. भां० मा० विना। ९ “यथोक्तम् "न किश्चिदेकमेकस्मात् सामन्याः सर्वसंभवः"-तत्त्वसं० पजि. पृ. १५५५० १४ । १. कत्ववाद्य-वा. बा०।-कत्वाद्य-आ०। ११-कत्वाप्र-ल. भां० मा० ।-कत्वप्र-प्र. मां. बहिः । १२-नादने-भां० मा० ।-नाद्यने-प्र० मा० बहिः। १३ विरात्स्येते आ० । विरात्स्यते वा० बा०। १४-सम्बन्धान्त-आ० । १५-त्वभेदेऽप्यभिन्न-आ० ।-त्वमेदेऽपि वा अभ्युपगन्तव्य भिन्न-भां० मा० । १६ “अभ्युपगन्तव्यः" इति शेषः-मां. टि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy