SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे पिण्डाकारपरित्यागेन शिवकाद्याकारतया परिणममानम् नहि तत्र 'इदं कार्यमाधेयभूतं मित्रमुपजातं पं पङ्कजवत्' इति प्रतिपत्तिः । नापि तत्करण निर्वर्त्यतया दण्डोत्पादितघटवत् । नापि तत्कर्तृतया कुविन्दव्यापारसमासादिनात्मलाभपटवत् । नापि तदुपादानतया आम्रवृक्षोत्पादिताम्रफलवत् । तस्मात् पूर्व पर्यायविनाश उत्तरपर्यायोत्पादात्मकः, तद्देशकालत्वात्, उत्पादात्म५ वत् । अभावरूपत्वाद्वा प्रदेशस्वरूपघटाद्यभाववत् । प्रागभावाभावरूपत्वाद्वा घटखात्मवत् एवमनभ्युपगमे पूर्व पर्यायस्य ध्वंसात् उत्तरस्य चानुत्पत्तेः शून्यताप्रसक्तिः । उत्तरपर्यायोत्पादाभ्युपगमे वा तदुत्पादः पूर्वपर्यायप्रध्वंसात्मकः प्रागभावाभावरूपत्वात् प्रध्वंसाभावाभाववत् । न च प्राक्तनपर्यायविनाशात्मकत्वे उत्तरपर्याय भवनस्य तद्विनाशे पूर्व पर्यायस्योन्मज्जनप्रसक्तिः अभावाभावमात्रवानभ्युपगमाद् वस्तुनः तस्य प्रतिनियतपरिणतिरूपत्वान् । भावाभावोभयरूपतया प्रतिनियतस्य १० वस्तुनः प्रादुर्भावे मुरादिव्यापारानन्तरमुपलभ्यमानस्य कपालादेग्भावस्य नाहेतुकता । न चोभयस्यैकव्यापारादुत्पत्तिविरोधः तथाप्रतीयमाने विरोधासिद्धेः । ततस्तद्विपरीत एव विरोधसिद्धेरुभयैकान्ते प्रमाणानवतारात् । तथात्मकत्वेन प्रतीयमानं प्रति हेतोर्जनकत्वविरोधे घटक्षणसत्तायाः स्व परविनाशोत्पादकत्वं विरुध्येत एवं चाकारणा घटक्षणान्तरोत्पत्तिर्भवेत् । न च विनाशस्य प्रसज्य - पर्युदासपक्षद्वयेऽपि व्यतिरिक्ताऽव्यतिरिक्तादिविकल्पतो हेत्वयोगान्निर्हेतुकता युक्ताः, सत्ता१५ हेतुत्वेऽपि तथाविकल्पनस्य समानत्वेन प्राक् प्रदर्शितत्वात् । ४२६ यदपि 'विनाशस्य निर्हेतुकत्वात् स्वभावादनुबन्धितेति निरन्वयक्षणक्षयिता भावस्येति नान्वयः, ' तदप्यसङ्गनम् ः विनाशहेतोर्मुङ्गरादे घटादिनाशस्य प्रत्यश्न सिद्धत्वान् । न हाध्यक्ष सिद्धे वस्तुन्यनुमानं विपरीतधर्मापस्थापकत्वेन प्रामाण्यमात्मसात्करोति । यदपि 'विनाशं प्रति तद्धेतोरसामर्थ्यात् क्रियाप्रतिषेधाच्च स्वरसवृत्तिर्विनाश इति नान्वयः, तदप्यसङ्गतम् ः विनाशहेतोर्भावाभावीकरणसामर्थ्यात् । २० यथा हि भाव हेतुर्भावीकरोति, अन्यथा स्वयमेव नाशेऽपि भावानां द्वितीयक्षणे 'स्वयंमेवभावो भावीभवति' इति भवेत् । यथा हि निष्पन्नस्य भावस्य नाभावो नाम कश्चित् तत्सम्बन्धी यद्यन्योऽभावो भवेत् निष्पन्नस्य भावस्य तदा तेन तस्य सम्बन्धासिद्धेः पूर्ववद् दर्शनप्रसङ्ग इति 'स्वयमेव भावो न भवति' इत्यभिधीयते तथा न निष्पन्नस्य भावस्य भावो नामान्यः कश्चित् तेन तस्य सम्बन्धासिद्धेर्न भावस्य सत्ता भवेदिति 'स्वयमेव हेतुनिरपेक्षो भावो भवति' इत्येतदपि वक्तव्यम् । यदि पुनस्तत्र २५ न किञ्चिद् भवतीति क्रियाप्रतिषेधमात्रमिति न हेतुव्यापारः कथं तर्हि तदवस्थस्य भावस्य दर्शनादिक्रिया न भवेदिति वक्तव्यम् ? स एव न भवतीति चेत्, तर्हि तस्यैवाभवनं करोति विनाशहेतुरित्यन्यभ्युपगन्तव्यमिति तद्धेतृनाम किञ्चित्करतयाऽनपेक्षणीयत्वमनुपपन्नम् । अत एवापेक्षणीयत्वोपपत्तिर्भावस्यान्यथाकरणात् कथञ्चिदन्यथा सहानवस्थानलक्षण विरोधीसिद्धेः प्रतिनियतव्यवहारोच्छेदप्र सक्तिः । अपि च, यदि नाम स एव न भवति तथापि प्रध्वंसाभावः प्रागभावाभावात्मक उत्तरकार्य३० वदभ्युपगन्तव्यः तस्यापि तदनन्तरमुपलम्भात् । एतावान् विशेषः - विनाशप्रतिपादनाभिप्राये सति तत्प्राधान्येतरोपसर्जनविवक्षायाम् 'विनष्टो भावः' इति प्रयुज्यते प्रतिपत्तिरपि तथैव, विनाशोपसजनेतर प्राधान्यविवक्षायाम् 'उत्पन्नानि कपालानि' इति प्रयुज्यते प्रतिपत्तिरपि तथैव । परमार्थतस्तु उभयमप्युभयात्मकम् अन्यथा पूर्वोक्तदोषानतिवृत्तेः । न च कारणस्य निरन्वयविनाशे कार्यस्यादलस्यात्यन्तासत उत्पत्तिर्घटते, विनष्टस्य सकलशक्तिविरहिणः कारणस्य कार्यक्रियायोगात् अविनष्टस्य ३५ स्वसत्ताकाले कार्यनिर्वर्त्तने हेतु फलयोः सहभाव इति तद्व्यपदेशः सव्येतरगोविषाणयोरिव न 'भवेत् । स्वकाले पश्चात् कार्यस्य भावे तदा कारणस्य स्वसत्तामत्यजतः क्षणक्षयपरिक्षयोऽनिष्टोऽ• नुषज्यते । १ शिबिका - भ० मां० । २ " साध्यं त्रिष्वपि एकमेव " - बृ० ल० मां० टि० । भां० मां० । वा० । ४ " यथाक्रमम्" - बृ० ल० मां० टि० । ५- रुध्यते तेति मां । स्वभावानुबन्धितेति वा० १० - द्यन्यो भा-आ० । ११ - सङ्गत इ-आ० । बा० । १४ " प्रध्वंसाभावस्य " - बृ० ल० टि० । १५ १७- निर्वर्तनो हे - वा० बा० । निवर्तने ल० आ० । आ० । ३- साभाववत् । आ० । ६ एवं वा-आ० । ७ स्वभावहेतुबन्धि ८ नाशोऽपि मां० आ० । ९ - यमेवा भावा० बा० । १२ - पत्तिभा - बृ० वा० सं० । १३ - धासिद्धिः प्र-वा० “प्रागभावा”नन्तरम् बृ० ल० दि० । १६- क्रियायो-ल०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy