SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । ४२५ त्योर्यौगपद्यासम्भवात् असत्वेऽप्यधिकरणत्वविरोधः असतोऽधिकरणत्वायोगात् तस्य वस्तुधर्मत्वात् । अथ कारणं निवृत्तेर्नाधिकरणम् अपि तु तद्धेतुः, न निवृत्तेरुत्तर कार्यवत् तत्कार्यत्वप्रसङ्गात् तदनभ्युपगमे कारणस्य तद्धेतुत्वप्रतिज्ञाहानिः अकार्यस्य तद्धेतुत्वविरोधात् अविरोधे वन्ध्याया अपि सुतं प्रति हेतुत्वप्रसक्तेः । न च कारणा हेतुकैव कारणनिवृत्तिः, कारणानन्तरभावित्वविरोधात् । न च कारणहेतुका तन्निवृत्तिः, कारणसमानकालं तदुत्पत्तिप्रसङ्गतः प्रथमक्षण एवं कारणस्यानुपलब्धि- ५ प्रसक्तेः उपलम्भे वा न कदाचित् कारणस्यानुपलब्धिर्भवेत् तन्निवृत्त्याऽविरुद्धत्वात् । न च कारण निवृत्तिः स्वहेतुका, स्वात्मनि क्रियाविरोधात् । न च निर्हेतुकैव कारणानन्तरमेव तस्या भावविरोधात् अहेतोर्देशादिनियमाभावात् । अथ न कारणं निवृत्तेर्हेतुः अधिकरणं वा किन्तु स्वयमेव न भवति, नन्वत्रापि किं स्वसत्तासमय एव स्वयं न भवति, आहोस्विदुत्तरकालमिति विकल्पद्वयानतिक्रान्तिः । यदि प्राक्तन विकल्पस्तदा १० कारणानुत्पत्तिप्रसङ्गः प्रथमक्षण एव निवृत्त्याऽऽक्रान्तत्वात् उत्पत्त्यभावे न निवृत्तिरपि अनुत्पन्नस्य विनाशासम्भवात् । नापि द्वितीयः तदा निवृत्तिभवने उत्पन्नाऽनुत्पन्नतया कारणस्वरूपाऽभवनयोस्तादात्म्यविरोधात् यदि हि स्वसत्ताकाल एव न भवेत् तदा भवनाऽभवनयोरविरोधात् “स्वयमेव भावो न भवेत्" [ ] इति वचो घंटेत नान्यथा । न च जैन्मानन्तरं भावाभावस्य भावात्मकत्वात् तदव्यतिरिक्त एवाभावः नन्वेवमपि जन्मानन्तरं 'स एव न भवति' इत्यनेन १५ अभावस्य भावरूपतैवोक्तेत्युत्तरकालमपि कारणानिवृत्तेस्तथैवोपलब्ध्यादिप्रसङ्गः । भावस्य अभावात्मकत्वान्नायं दोष इति चेत्, नः अत्रापि पर्युदासाभावात्मकत्वं भावस्य प्रसज्यरूपाभावात्मकत्वं वा ? प्रथमपक्षे स्वरूपपरिहारेण तदात्मकतां प्रतिपद्यते, अपरिहारेण वा ? प्रथमपक्षे स्वभवनप्रतिषेधपर्यवसानत्वान्न पर्युदासाभावात्मको भावो भवेत् । न चासौ तथा तड्राहकप्रमाणाभावात् तथाभूतभावग्राहक प्रमाणाभ्युपगमे च प्रसज्यपर्युदासात्मको भावो भवेदित्यनेकान्त- २० प्रसिद्धिः । द्वितीयपक्षेऽपि न पर्युदासः अनिषिद्धतत्स्वरूपत्वात् पूर्वभावस्वरूपवत् । प्रसज्यरूपाभावात्मकत्वेऽपि भावस्य प्रतिषिध्यमानस्याश्रयो वक्तव्यः न तावत् मृत्पिण्डलक्षणं कारणमाश्रयः तस्य प्रतिषिध्यमानत्वात् निषिध्यमानस्य चाश्रयत्वानुपपत्तेः । नापि घटलक्षणं कार्यमाश्रयः, कारणनिवृत्तेर्हि प्रागू घटस्यासत्वेन 'अयम्' इतिप्रत्ययाविपयत्वात् 'अयं' प्रत्ययविषयत्वे च 'अयं ब्राह्मणो न भवति' 'ब्राह्मणादन्योऽयम्' इति च प्रसज्यपर्युदास व्यवहारो दृष्टः नान्यथेति प्रतिषेध-: प्रधान विध्युपसर्जन विधिप्रधान प्रतिषेधोपसर्जनयोः शब्दयोः प्रवृत्तिनिमित्तधर्मद्वयाधारभूतं द्रव्यं विषयत्वेनाभ्युपगन्तव्यमन्यथा तदयोगात् । तथा चानेकान्तवादापत्तिरयत्न सिद्धेति तथाभूतस्यै तस्य वस्तुनः प्रमाणबलायातस्य निषेद्धुमशक्यत्वात् । एकान्तेन घटस्योत्पत्तेः प्रागस्तित्वे क्रियायाः प्रवृत्यभावः फलसद्भावात् तत्सद्भावेऽपि प्रवृत्तावन वस्थाप्रसक्तेः । कारणेऽप्येतद विशेषतस्तद्वैत् सङ्गे द्वयोरप्यभावप्रसङ्गः । न चैतदस्ति तथाऽप्रतीतेः । तन्न मृत्पिण्डे घटस्य सत्त्वम् । २५ नाप्येकान्ततोऽसत्वम्, मृत्पिण्डस्यैव कथञ्चित् घटरूपतया परिणतेः । सर्वात्मना पिण्डनिवृत्तौ पूर्वोक्तदोषानतिवृत्तेः घटसदसत्त्वयोराधारभूतमेकं द्रव्यं मृलक्षणमेकाकारतया मृत्पिण्डघटयोः प्रतीयमानमभ्युपगन्तव्यम् । न च कारणप्रवृत्तिकाले कारणगता मृदूपता तन्निवृत्तिकाले च कार्यगता सापरैव नोभयत्र मृद्रूपताया एकत्वम्, भेदप्रतिपत्तावपि मृत्पिण्ड - घटरूपतया कथञ्चिदेकत्वस्यावाधितप्रत्ययगोचरत्वात् उपलभ्यत एव हि कुम्भकारव्यापारसव्यपेक्षं मृद्रव्यं ३५ १" कार्यत्ववत् " - बृ० टि० । २ " कार्यत्वा" मभ्युपगमे वृ० टि० । मा० । च कारणहे - बृ० सं० । ४ घटते भां० मां० । घटेत प्र० मां० नन्तरं प्र० मां० बहिः । ६ "भावा" व्यतिरिक्तः घृ० ल० मां० टि० । बहिः । ८ "पर्युदासात्मको (S)भावः " - वृ० ल० टि० । “पर्युदासात्मकोऽभावः " - मां०] टि० । हाररूपतया " - बृ० ल० मां० टि० । १०-पगमे वा प्र-० ल० वा० बा० । १४- कान्तघट-आ० । का - आ० । १३ -स्य वस्तु वा० वा० आ० । टि० । १६ “ कार्यवत् " - बृ० ल० मां० टि० १७ प्रसङ्गेन द्व-आ०। १८ “कारण-कार्ययोः” - बृ० ल० मां० । टि० । ३ च कारण कारण हे वृ० भा० बहिः । ५ जन्मान्तरं मां० । जन्मा७- रण नि-मां० । रणानि - प्र० मां० ९ तथा " स्वरूपपरि११- त्मकेऽपि मां० । १२ - क्षण १५ " सत्त्वाविशेषात् बृ० ल० मां० “क्रियायाः " प्रसङ्गे - बृ० ल० मां० टि० । १९ चैवत - आ० । २० कारणनिवृ-प्र० मां० बहिः । ३०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy