SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४२१ नयमीमांसा। जहणेयलक्खण-इत्यादि जहणेयलकवणगुणा वेरुलियाई मणी विसंजुत्ता। रयणावलिववएसं न लहंति महग्घमुल्ला वि ॥ २२॥ तह णिययवायसुविणिच्छिया वि अण्णोण्णपक्वणिरवेक्खा। सम्मइंसणसहं सव्वे वि णया ण पावेंति ॥ २३ ॥ जह पुण ते चेव मणी जहा गुणविसेसभागपडिबद्धा। 'रयणावलि'त्ति भण्णइ जहंति पाडिकसण्णाउ ॥ २४ ॥ तह सव्वे णयवाया जहाणुरूवविणिउत्तवत्तव्वा । सम्मइंसणसई लहन्ति ण विसेससण्णाओ॥ २५ ॥ यथा अनेकप्रकारा विषविघातहेतुत्वादीनि लक्षणानि नीलत्वादयश्च गुणा येषां ते १० वैडूर्यादयो मणयः पृथग्भूता रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि ॥२२॥ तथा प्रमाणावस्थायाम् इतरसव्यपेक्षस्वविषयपरिच्छेदकाले वा खविषयपरिच्छेदकत्वेन सुनिश्चिता अपि अन्योन्यपक्षनिरपेक्षाः 'प्रमाणम्' इत्याख्या सर्वेऽपि नया न प्राप्भवन्ति निजे च इतरनिरपेक्षसामान्यादिवादे सुविनिश्चिता हेतुप्रदर्शनकुशला अन्योन्यपक्षनिरपेक्षत्वात् सम्यग्दर्शनशब्दं 'सुनयाः' इत्येवंरूपं सर्वेऽपि संग्रहादयो नया न प्रामुवन्ति ॥ २३ ॥ १५ यदा पुनस्त एव मणयो यथा गुणविशेषपरिपाट्या प्रतिबद्धाः 'रत्नावलि' इति आख्यामासादयन्ति प्रत्येकाभिधानानि च त्यजन्ति रत्नानुविद्धतया रत्नावल्यास्तदनुविद्धतया च रत्नानां प्रतीतेः 'रत्नावली' इति तत्र व्यपदेशः न पुनः प्रत्येकाभिधानम् ॥ २४ ॥ तथा सर्वे नयवादा यथानुरूपविनियुक्तवक्तव्या इति यथा इति वीप्साथै अनु इति सादृश्ये रूपम् इति स्वभावे तेनानुरूपमित्यव्ययीभावः पुनर्यथाशब्देन स एव "यथाऽसा-२० दृश्ये” [पाणि० अ०२ पा०१ सू०७ सिद्धान्तकौ० अं० ६६१ पृ० १६३] इत्यनेन । यद् यदनुरूपं तत्र विनिर्युक्तं वक्तव्यं उपचारात् तद्वाचकः शब्दो येषां ते तथा-यथानुरूपद्रव्यध्रौव्यादिषु प्रमाणात्मकत्वेन व्यवस्थिताः सम्यगूदशेनशब्द 'प्रमाणम्' इत्याख्या लभन्त न विशेषसंज्ञा: पृथग्भूतामिधानानि एकानेकात्मकत्वेन चैतन्यप्रतिपत्तेरन्यथा चाप्रतिपत्तेरिति । ननु नय-प्रमाणास्मकचैतन्यस्याध्यक्षसिद्धत्वेन 'रत्नावलि' इति दृष्टान्तोपादानं व्यर्थम्, न अध्यक्षसिद्धमप्यनेका-२५ न्तमनभ्युपगच्छन्तं प्रति व्यवहारसाधनाय दृष्टान्तोपादानस्य साफल्यात् । प्रवर्तितश्च तेनापि तत्रानेकान्तव्यवहारः॥२५॥ १-सद्दा स-ल.। २-रूपं चि-बृ०। ३ अत्र मूलगाथागत 'विणिउत्त' इति प्राकृतपदानुसारेण 'विनियक्त' इत्येव सम्यग् भाति, 'विनियुक्त'इत्यस्य तु प्राकृतपदम् 'विणिजुत्त' इति भवेत्। ४ “अव्ययीभावः"-बृ० ल. मांटि ५ “यथाऽथा" | ३।१।४१। हैम०। ६ “सत्रेण"-बृ० ल. मा० टि०। ७ “वक्तव्ये" उपचारात् बृ. ल. मां. टि०। ८-द्धत्वे र-बृ० वा. बा० । ५४ स० त०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy