SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४२० प्रथमे काण्डेमप्रवृत्तेः । न च प्रत्येकमसम्यक्त्वे समुदायेऽपि सम्यक्त्वं युक्तम् सिकतासु तैलवत् , असत सदुत्पत्तेः सतो वा असदुत्पत्तेर्विरोधाच्च । अत्राभिधीयते-प्रत्येकमप्यपेक्षितेतरांशस्व विषयग्राहकतयैव सन्तो नयाः तद्यतिरिक्तरूपतया त्वसन्त इति सतां तत्समुदाये सम्यक्त्वे न कश्चिद् दोषः, नन्वितरेतरविषयाऽपरित्यागवृत्तीनां ५ज्ञानानां कथं समुदायः सम्भवी येन तत्र सम्यक्त्वमभ्युपगम्येत? अनुक्तोपालम्भ एपः न ह्येकदा. ऽनेकज्ञानोत्पादस्तेषां समुदायो विवक्षितः अपि त्वपरित्यक्तेतररूपविषयाध्यवसाय एव समुदायः। अन्योन्यनिश्रिताः इत्यनेनाप्ययमेवार्थः प्रतिपादितः । नहि द्रव्यार्थिक-पर्यायार्थिकाभ्यामत्यन्तपृथग्भूताभ्यामङ्गुलिद्वयसंयोगवदुभयवादोऽपरः प्रारब्धः, ननु यदि प्रमाणं नयाः “प्रमाण-नये रधिगमः” [ तत्त्वार्थ० अ० १ सू० ६] इति प्रमाण-नयभेदकल्पनावैयर्थ्यप्रसक्तिः अथ अप्रमाणम् १० तथाप्यधिगमानुपपत्तिः तत्पृथग्भूतस्यापरस्यासंवेदनात् प्रमाणाभावप्रसक्तिश्च, असदेतत्; यतः अप्रमाणं नेयाः नयन्ति इतररूपसापेक्षं स्वविषयं परिच्छिन्दन्तीति नया इति व्युत्पत्तेः । न चापरिच्छेदकाः नयतेर्गत्यर्थत्वेन ज्ञानार्थत्वात् ज्ञानस्य च परिच्छेदात्मकत्वात् । न च परिच्छेदकत्वेऽपि प्रमाणता, समस्तनयविषयीकृतानेकान्तवस्तुग्राहकत्वेन 'प्रकृष्टं मानं प्रमाणम्' 'इतरांशसव्यपेक्ष. स्वांशग्राही नयः' इति तत्स्वतत्त्वव्यवस्थितेः। न चानेकान्तात्मकवस्तुग्राहिणो नया न भवन्ति, १५प्रत्येकं स्वविषयनियतत्वात तेषाम् तयतिरिक्तस्य चान्यस्य तद्विषयस्याननुभवात् । प्रमाणाभावोऽपि न, आत्मनः कथञ्चित् तद्यतिरिक्तस्य प्रमाणत्वेनानुभवसिद्धत्वात् तत्तन्नयविषयीकृताशेषवस्त्वं. शात्मकैकद्रव्यग्राहकत्वस्य तंत्र प्रतीतेः। न च संशयादिज्ञानैरात्मनः प्रमाणत्वेऽतिप्रसङ्गः, प्रमीयतेऽनेन प्रमिणोतीति वा प्रमाणमिति 'प्र'शब्देन तस्य निरस्तत्वात् । न चात्मनः कर्तृत्वात् करण रूपप्रमाणतानुपपत्तिः, उत्पाद-व्यय-ध्रौव्यात्मकस्य तस्यानेकरूपत्वेन कर्तृ-करणभावाविरोधात २०एतेन 'प्रत्येकं मिथ्यायो नयाः समुदिताः सम्यक्त्वं प्रतिपद्यन्त इत्यत्र न नयसमुदायोऽर्थद्रया प्रत्येकमद्रपृत्वात् जात्यन्धसमूहवत्' इत्येतन्निरस्तम् अद्रष्टतत्समूहस्य सम्यक्त्वानभ्युपगमात् स्वविषयपरिच्छेदकत्वाच्च नयानाम् 'अद्रष्ट्रत्वात्' इति हेतुरसिद्धः । 'परिपूर्णवस्त्वनधिगन्तृत्वात्' इति हेतौ प्रतिज्ञार्थंकदेशासिद्धिः सिद्धसाध्यता च समुदायिनो द्रष्टुत्वनिषेधे साध्ये । अथ तत्समु. दायस्य द्रष्टुत्वनिषेधः साध्यस्तदा अध्यक्षविरोधः समुदायिव्यतिरिक्तस्यैकान्तेन समुदायस्याभावात् २५धर्मिणोऽप्रसिद्धिः सिद्धसाध्यता च ॥ २१ ॥ [प्रत्येकं नयेषु मिथ्यात्वेऽपि समुदितेषु सम्यक्त्वस्य रत्नावलीदृष्टान्तेन समर्थनम् ] न च समुदायाभावे नया एय परस्परव्यावृत्तस्वरूपा इति न क्वचित् सम्यक्त्वम्, नय-प्रमाणात्मकैकचैतन्यप्रतिपत्तेः रत्नावलीवत् इत्येतदाह 'यद्वा यत् प्रत्येकं नयेषु न सम्यक्त्वम् तत् तेषां समुदायेऽपि न भवति, यथा सिकतासु ३० प्रत्येकमभवत् तैलं तासां समुदायेऽपि न भवति' इत्यत्र हेतोरनैकान्तिकताप्रतिपादनार्थमाह १-धात्व । अ-भां० आ० । २ "उत्तरम्"-बृ० मां० टि। ३-दतस्ते-आ० हा०। ४ पृ. ४१९ प्र० गा। ५-नापायनेकार्थः प्र-भा० मां० ।-नापायमेवार्थः प्र-आ० ।-नापायमेकार्थाः प्र-हा० ।-"नाप्यमेवार्थः इत्यर्थः-प्रत्यन्तरे ।-नाप्य उ तस्यार्थः द्वितीयप्रत्य० । (अयं च द्वितीयप्रयन्तरसत्कः पाठः वा० बा. पुस्तके विद्यते)-नाप्ययमेवार्थः प्रतिपादितः इति तु संभावना"-मां. बहिः । ६ तत् “प्रमाण"-मांटि.। . अपरस्य "अधिगमस्य"-मां० टि.। ८ प्रमाणभावप्र-वा. बा० आ. हा० वि० ।-प्रमाणाभावाप्र-भां० । -प्रमाणाभावप्र-मां० सं०। ९ नया नयन्तातररू-हा। नया न नयन्तीतररू-बृ० । नया य नयन्तीतरू-वा० बा०। १०-परिच्छेदकेत्वे-बृ० ।-परिच्छेदात्मकत्वे-भां० । ११-कृष्टमा-बृ०। १२ "तयोः प्रमाण-नययोः"-बृ० ल० मा० टि.। १३ “आत्मनि"-बृ. ल. मां० टि०। १४-स्वादि हेतौ भां० मां० हा० वि० । -स्वादिहिती आ० । १५ “ 'अनित्यः शब्दः अनित्यत्वात्' इतिवत् अत्र च अर्थाद्रष्टत्वं साध्यम् तदेव च अक्षरान्तरिहेतुतयोपन्यस्ता (न्तरैर्हेतुतयोपन्यस्तम् )"-मां. टि.।-शासिद्धः बृ० वा. बा० । १६-णात्मिकै- बृ० वा. बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy