SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ४१७ [नित्यानित्यैकान्तपक्षद्वयेऽप्यात्मनि संसारसुख-दुःखादेरनुपपत्तिप्रदर्शनम् ] न केवलं बाह्यघटादिवस्तु उभयात्मकं तथाविधप्रमाणग्राह्यत्वात् किन्त्वान्तरमपि हर्ष-शोकभय-करुणौदासीन्याद्यनेकाकारविवर्तात्मकैकचेतनास्वरूपम् तदात्मकहर्षाद्यनेकविकारानेकात्मकं च खसंवेदनाध्यक्षप्रतीतम् तस्य भेदाभेदैकान्तैकरूपताभ्युपगमे दृष्टाऽदृष्टविषयसुखदुःखसाधनखीकार-त्यागार्थप्रवृत्ति-निवृत्तिस्वरूपसकलव्यवहारोच्छेदप्रसक्तिरिति प्रतिपादयितुमाह ण य दव्वढियपक्वे संसारो व पजवणयस्स। सासय-वियत्तिवायी जम्हा उच्छेअवाईआ॥ १७ ॥ द्रव्यार्थिक-पर्यायार्थिकनयद्वयाभिमते वस्तुनि न संसारः सम्भवति, शाश्वतव्यक्तिप्रतिक्षणान्यत्वैकान्तात्मकचैतन्यग्राहकविषयीकृतत्वात् पावकज्ञानविषयीकृते उदकवत् । तथाहि-संसारः संसृतिः सा चैकान्तनित्यस्य पूर्वावस्थाऽपरित्यागे सति न सम्भवति तत्परित्यागे-१० नैव-गतेःभावान्तरापत्ता-संसृतेः सम्भवात्। नाप्युच्छेदे उत्पत्त्यनन्तरनिरन्वयध्वंसलक्षणे संसृतिः सम्भवति गतेः भावान्तरापत्तेर्वा कथञ्चिद् अन्वयिरूपमन्तरेण अयोगात्। अथैकस्य पूर्वाऽपरशरीराभ्यां वियोग-योगौ संसारः असावपि सदा अविकारिणि न सम्भवति, नित्यस्य पूर्वाऽपरशरीराभ्यां वियोग-योगानुपपत्तः । निरन्वयक्षणध्वंसिनोऽप्येकाधिकरणत्वासम्भवात् न तल्लक्षणः संसारः। न च अमुर्तस्यात्मनः असर्वगतैकमनोऽभिष्वक्तशरीरेण विशिष्टवियोग-योगौ संसारः मन-१५ सोऽकर्तृत्वेन शरीरसम्बन्धस्यानुपपत्तेः। यो ह्यदृष्टस्य विधाता स तन्निर्वर्तितशरीरेण सह सम्बध्यते, न चैवं मनः; न च मनसः शरीरसम्बन्धेऽपि तत्कृतसुख-दुःखोपभोक्तत्वम् आत्मनि तस्याभ्युपगमात् तदर्थ च शरीरसम्बन्धोऽभ्युपगम्यत इति तत्सम्बन्धपरिकल्पनं मनसो व्यर्थम् मनसि सुख-दुःखोपभोक्तत्वाभ्युपगमे वा आत्मकल्पनायथ्ये मनस आत्मत्वसिद्धेः॥ १७ ॥ तथा सुह-दुक्खसम्पओगो ण जुज्जए णिच्चवायपक्खम्मि । एगंतुच्छेयम्मि य सुह-दुक्खवियप्पणमजुत्तं ॥१८॥ सुखेन अबाधास्वरूपेण, दुःखेन बाधनालक्षणेन, सम्प्रयोगः सम्बन्धः न युज्यते न घटते आत्मनो नित्यवादपक्षे द्रव्यास्तिकाभ्युपगमे सुखस्वभावस्य अविचलितरूपत्वात् सदा सुखरूपतैव आत्मनः न दुःखसम्प्रयोगः दुःखस्वभावत्वे तद्रूपतैव तत्त्वादेव । एकान्तोच्छेदे च २५ पर्यायास्तिकपक्षे सुख-दुःखसम्प्रयोगो न युज्यत इति सम्बन्धः। तथा पक्षद्वयेऽपि सुखार्थम् दुःखवियोगार्थ च विशिष्टं कल्पनं यतनम्-'कल्पतेः' अत्र यतनार्थत्वात्-अयुक्तम् अघटमानकम् सुख-दुःखोपादानत्यागार्थप्रयत्नस्याप्ययुक्तत्वमुक्तन्यायात् । "संसरति निरुपभोगं भीवैरधिवासितं लिङ्गम्।" [साल्यका०४०] इति साङ्ख्यमतमपि निरस्तम् न्यायस्य सर्वेकान्तसाधारणत्वात् ॥ १८॥ ३० १-भयात्मकस्तथा-बृ० वा. बा०। २णेय प-वृ० ल० वा. बा। "नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते । प्रागेव कारकाभावः क प्रमाणं व तत्फलम्" ॥३७॥ "प्रमाण-कारकैयक्तं व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्ये विकार्य किं साधोते शासनाद् बहिः" ॥३८॥ "यदि सत् सर्वथा कार्य पुंवन्नोत्पत्तुमर्हति । परिणामप्रकृप्तिश्च नित्यत्वैकान्तबाधिनी" ॥ ३९॥ "पुण्य-पापक्रिया न स्यात् प्रेत्यभावः फलं कुतः । बन्ध-मोक्षौ च तेषां न येषां त्वं नासि नायकः" ॥ ४०॥ "क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसंभवः । प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम् ।" ॥४१॥ -आप्तमीमां० पृ०२२-२३ परि० ३ । अष्टस• पृ० १७८-१८१। ३-तिःस चै-आ. ४-निवर्तित-ल.। ५ सम्बन्ध्य-आ०। ६-सिद्धेः सुह-आ० हा०वि०।-शिष्ट क-भा.। . "अहंकारादिभिः"-मांटि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy