SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४१८ प्रथमे काण्डे[एकान्तपक्षे चात्मनि कर्मणो बन्ध-स्थितिकारणानुपपत्तिप्रकटनम् ] एकान्तपक्षे आत्मसुख-दुःखोपभोग-निर्वर्त्तकशरीरसम्बन्धहेत्वदृष्टोत्पादकनिमित्तानामप्यसम्भवं दर्शयन्नाह कम्म जोगनिमित्तं यज्झइ बन्ध-ट्टिई कसायवसा। अपरिणउच्छिण्णेसु य बंधढिइकारणं णत्थि ॥ १९ ॥ कर्म अदृष्टम् , योगनिमित्तं मनो वाक्-कायव्यापारनिमित्तम् , बध्यते आदीयते, बध्यत इति बन्धः अदृष्टमेव तस्य स्थितिः कालान्तरफलदातृत्वेन आत्मन्यवस्थानम् सा कषायवशात् क्रोधादिसामर्थ्यात् एतदुभयमपि एकान्तवाद्यभ्युपगते आत्मचैतन्यलक्षणे भावे अपरिणते उत्सन्ने च बन्धस्थितिकारणं नास्ति । न ह्यपरिणामिनि अत्यन्ताऽनाधेया१० तिशये आत्मनि क्रोधादयः सम्भवन्ति, नाप्येकान्तोत्सन्ने अनुसन्धानविकले 'अहमनेनाऽऽक्रुष्टः' इति द्वेषसम्भवः तथा च 'अन्य आक्रुष्टः अन्यो रुष्टः' 'अंन्यो व्यापृतः अपरो बद्धः अपरश्च मुक्तः' इति कुशलाकुशलकर्मगोचरप्रवृत्त्याद्यारम्भवैफल्यप्रसक्तिः। न चैकसन्ततिनिमित्तोऽयं व्यवहारः, क्षणिकैकान्तपक्षे सन्ततिकल्पनाबीजभूतोपादानोपादेयभावस्यैव अघटमानत्वात् । न चेयमनुसन्धानप्रतिपत्तिर्मिथ्या, द्वेष-गर्व-शाठ्याऽसन्तोषादीनामन्योन्यविरुद्धस्वभावानांक्रमविवर्तिनांचिद्विवर्तानां १५स्वसंवेदनाध्यक्षसिद्धानाम् तथा तथाऽनुभवितुश्च संशय-विपर्यासाऽदृढशानागोचरीकृतस्यैकस्य चैतन्यस्यानुभवात् । न च वाधारहितानुभवविषयस्यापह्नवः सुखादेरप्यनुभवविषयस्यापह्नुतिप्रस जात् तथा च प्रमाणप्रमेयादिव्यवहारोच्छेदप्रसक्तिः । यदपि "मिथ्याऽध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि" [ इत्युक्तम् , तदप्यनेनैव प्रतिविहितम् ; यथोक्तप्रतिपत्तेर्मिथ्यात्वासिद्धेः । न चानुमाननिश्चितेऽर्थे २० आरोपबुद्धरुत्पत्तिधूमनिश्चयावगतधूमध्वज इव, न च मिथ्याज्ञानस्य सहजत्वात् विपरीतार्थोपस्था पकानुमानप्रवृत्तावपि न निवृत्तिः तथाभ्युपगमे बोधसन्तानवत् तस्य सर्वदाऽनिवृत्तिरित्यमुक्तिप्रसक्तिः असहजं तु तत्त्वज्ञानप्रादुर्भावेऽवश्यं निवर्तते शुक्तिकावगमे रजतभ्रम इव अनिवृत्ती वा न प्रमाणमप्रमाणबाधकं भवेत् । न च क्षणक्षयनिश्चये ‘स एवाहम्' इति प्रत्ययो युक्तः अपि तु 'स इव' इति स्यात् , नहि गवयनिश्चये 'गौरेव' इति प्रत्ययो दृष्टः अपि तु 'गौरिव' इति । न च क्रमर्व२५र्तिम्वमिष्वङ्ग-द्वेषादिपर्यायेषु चैतन्यानुस्यूतिप्रत्ययस्य मानसत्वमात्मनि क्षणक्षयमनुमानाद् निश्चिन्वतोऽपि तदैव स्पष्टमनुभूयमानत्वाद् विकल्पद्वयस्य युगपदुत्पत्तिः परैर्नेटेति विकल्परूपत्वे एकत्वप्रत्ययस्य क्षणिकत्वनिश्चयसमये सद्भावो न भवेत् इत्येकान्तनित्याऽनित्यव्युदासेनोभयपक्ष एव बन्धस्थितिकारणं युक्तिसङ्गतम् ॥ १९ ॥ [एकान्तवादे बन्धाऽभावेन तन्मूलकसंसारनिवृत्यादेरनुपपत्तिप्रकाशनम् ] ३० किश, एकान्तवादिनां संसारनिवृत्ति-तत्सुखमुक्तिप्राप्त्यर्था प्रवृत्तिवासनतेत्याह १ अन्यो व्यावृत्तः वा० बा० आ० । अन्यो वावृतः बृ.। २ तथाऽनु-आ• हा०। ३-निश्चितार्थ आ-आ० ।-निश्चितथे आ-हा०। ४-तार्थो स्था-ल.। ५-दा नि-वा० बा०। -दुर्भावोमा० ।-दुर्भावे प्र. मां• बहिः। स एव भा० मा. विना। -वत्तेप्व-मा० ।-वर्तिप्व-प्र. मा० बहिः। -स्य च युन. वा. बा.। १.-कत्वं प्र-वृ. वा. बा.। "-निवृत्तिवस्तुब-बा.बा. -मिर्च्यवस्मक-.-विधिवतम-प्र• मां• बहिः ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy