SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे द्वादशगाथाव्याख्या। [अन्योन्यमुक्तयोर्द्रव्य-पर्याययोर्नास्तित्वोक्तिपूर्वकमुत्पाद-व्यय-ध्रौव्याणां द्रव्यलक्षणत्वेन वर्णनम्] परस्परनिरपेक्षं चोभयनयप्रदर्शितं वस्तु प्रमाणाभावतो न सम्भवतीत्याह दव्वं पजवविउयं दव्वविउत्ता य पन्जवा णत्थि । उपाय-ट्टिइ-भंगा हंदि दवियलक्खणं एयं ॥१२॥ द्रव्यं पर्यायवियुक्तं नास्ति मृत्पिण्ड-स्थास-कोश-कुशूलाद्यनुगतमृत्सामान्यप्रतीतेः। द्रव्यविरहिताश्च पर्याया न सन्ति अनुगतैकाकारमृत्सामान्यानुविद्धतया मृत्पिण्ड-स्थास. कोश-कुशूलादीनां विशेषाणां प्रतिपत्तः। अतो द्रव्यार्थिकाभितं वस्तु पर्यायाक्रान्तमेव न तद्विवि क्तम् पर्यायाभिमतमपि द्रव्यार्थानुषक्तं न तद्विकलम् परस्परविविक्तयोः कदाचिदप्यप्रतिभासनात् । १० किंभूतं पुनर्द्रव्यमस्तीत्याह-उत्पाद-स्थिति-भङ्गा यथाव्यावर्णितस्वरूपाः परस्पराविनिर्भागवर्तिनः, 'हन्दि' इत्युपप्रदर्शने; द्रव्यलक्षणं द्रव्यास्तित्वव्यवस्थापको धर्मः एतद् दृश्यताम् , यतः पूर्वोत्तरपर्यायपरित्यागोपादानात्मकैकान्वयप्रतिपत्तिस्तथाभूतद्रव्यसत्त्वं प्रतिपादयतीत्युत्पाद-व्यय-ध्रौव्य. लक्षणं वस्त्वभ्युपगन्तव्यम् । एतच्च त्रितयं परस्परानुविद्धम् , अन्यतमाभावे तदितरयोरप्यभावात् । __ [उत्पाद-व्यय-ध्रौव्याणां परस्परव्याप्यत्वसमर्थनम् ] १५. . तथाहि-न ध्रौव्यव्यतिरेकेण उत्पाद-व्ययौ सङ्गतो, सर्वदा सर्वस्याऽनुस्यूताकारव्यतिरेकेण 'विज्ञान-पृथिव्यादिकस्याप्रतिभासनात् । न चानुस्यूताकारावभासो बाध्यत्वादसत्यः तद्बाधकत्वा. नुपपत्तेः यतोऽनुस्यूताकारस्य विशेषप्रतिभासो बाधकः परिकल्प्येत; स एव चानुपपन्नः । तथाहि-अनुगतरूपे प्रतिपन्ने अप्रतिपन्ने वा विशेषावभासोऽभ्युपगम्येत ? यदि प्रतिपन्ने तदा किमनुस्यूतप्रतिभासात्मको विशेषप्रतिभासः, उत तयतिरिक्त इति कल्पनाद्वयम् । यद्यव्यति२० रिक्तस्तदा ध्रौव्यावभासस्य मिथ्यात्वे विशेषावभासस्यापि तदात्मकत्वाद् मिथ्यात्वापत्तेः कथमसौ तस्य बाधकः ? अथ द्वितीयो विकल्पस्तत्रापि ध्रौव्यप्रतिभासमन्तरेण स्थास-कोशादिप्रतिभासस्य तयतिरिक्तस्यासंवेदनात् कथं तद्वार्धकतोपपत्तिः? न चाक्षव्यापारानन्तरमन्वयप्रतिभासमन्तरेण विशेषप्रतिभास एवोपजायत इति वक्तव्यम् , प्रथमाक्षव्यापारे प्रतिनियतदेशवस्तुमात्रस्यैव प्रतीतेः। अन्यथा तत्र विशेषावभासे संशयाद्यनुत्पत्तिप्रसक्तिः, विशेषावगतेस्तद्विरोधित्वात् । न च तदुत्तर२५कालभाविसादृश्यनिमित्तैकत्वाध्यवसायनिबन्धनेयं संशयाद्यनुभूतिः प्राग् विशेषावगमे एकत्वाध्यवसायस्यैवासम्भवात् अनुभूयते च दूरदेशादौ वस्तुनि सर्वजनसाक्षिकी प्राक् सामान्यप्रतिपत्तिः तदुत्तरकालभाविनी च विशेषावगतिः । अत एव अवग्रहादिज्ञानानां कालभेदानुपलक्षणेऽपि क्रमोऽभ्युपगन्तव्यः उत्पलपत्रशतव्यतिभेद इव । द्वितीयविकल्पोऽप्यत एवानभ्युपगमार्हः, अनुग. ताकाराप्रतिपत्ती तद्विशेपावभासस्यासम्भवादिति । नहि मूल-मध्याऽग्रानुस्यूतस्थूलैकाकारप्रति३०भासनिह्नवे विविक्ततत्परमाणुप्रतिभासानपह्नव इति कुतस्तस्य स्वविषयव्यवस्थापनद्वारेणान्यबाधकत्वम् ? न चकत्वप्रतिभासस्य मिथ्यात्वम् तद्विषयस्य विकल्प्यमानस्याघटमानत्वादिति वक्तव्यम, विकल्पमात्रात् प्रमाणस्यान्यथात्वायोगात् । न चानुगतावभासस्याप्रामाण्यम्, तन्निबन्धनाभावात् । न च क्षणिकानेकनिरंशपरमाण्ववभासस्तनिवन्धनम्, तस्याभावात् । न ह्यसंवे. द्यमानस्तथाभूतावभासः प्रमाणम् इतर वा, प्रतीतिधर्मत्वात् प्रमाणेतरयोः। न च सञ्चितपरमाणु १-झानि पृ-वा. बा.। २-गम्यते घृ. ल.। ३-स्य त मि-वा. वा०। ४-थ्यात्ववि-आ० हा. वि०। ५-थ्याप-वा. बा०। ६-धकोपप-आ० हा०वि०। ७-पारप्र-वा. बा०। ८ "संशय"विरोधित्वात्-पृ. ल. मां० टि०। ९-क्षणोऽपि भां० मां०। १०-तिमेदा -भां० मा० । ११ “'अप्रतिपन्नम्' इत्ययम्"-बृ० ल. मा. टि.। १२-व्यं किं वि-आ० हा०वि०। १३-गात् तान् न वा. बा.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy