SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४०९ नयमीमांसा । [विवक्षाकृतस्य नयद्वयविषयविवेकस्य विशदीकरणम् ] एवंरूपभजनाकृतमेव भेदं दर्शयितुमाह दव्वढियवत्तव्वं अवत्थु णियमेण पजवणयस्स। तह पन्जववत्थु अवत्थुमेव दव्वढियनयस्स ॥१०॥ पर्यायास्तिकस्य द्रव्यास्तिकाभिधेयमस्तित्वम् अवस्त्वेव मेरूपापन्नत्वात् द्रव्या-५ स्तिकस्यापि पर्यायास्तिकाभ्युपगता भेदा अवस्तुरूपा एव भवन्ति, सत्तारूपापश्नत्वात् । अतो भजनामन्तरेणैकत्र सत्तायाः अपरत्र च भेदानां नटत्वात् 'इदं द्रव्यम् एते च पर्यायाः' इति नास्ति भेदः। न च प्रतिभासमानयोर्द्रव्य-पर्याययोः कथं पर्यायास्तिक-द्रव्यास्तिकाभ्यां प्रतिक्षेपः इति वक्तव्यम् यतः प्रतिभासोऽप्रतिभासस्य वाधकः न तु मिथ्यात्वस्य; मिथ्यारूपस्यापि प्रतिभासनात्। तथाहि पर्यायास्तिकः प्राह-न मया द्रव्यप्रतिभासो निषिध्यते-तस्यानुभूयमानत्वात्-किन्तु १० विशेषव्यतिरेकेण द्रव्यस्याप्रतिभासनात् अव्यतिरेके तु व्यक्तिस्वरूपवत् तस्यानन्वयात् उभयरूपतायाश्चैकत्र विरोधात् गत्यन्तराभावात् द्रव्यप्रतिभासस्तत्र मिथ्यैव। विशेषप्रति सस्त्वन्यथा, बाधकाभावात् यतः प्रतिक्षणं वस्तुनो निवृत्ते शोत्पादौ पर्यायलक्षणं न स्थितिः। द्रव्यार्थिकस्तु भजनोत्थापितस्वरूपः प्राह-अस्माकमप्ययमेवाभ्युपगमः-न विशेषप्रतिभासप्रतिक्षेपः किन्तु तस्य भेदाभेदोभयविकल्पैर्वाध्यमानत्वाद् मिथ्यारूपतैव अभेदप्रतिभासस्तु अनुत्पाद्व्ययलक्षणस्य द्रव्यस्य १५ -तद्विषयस्य सर्वदाऽवस्थितेरबाध्यमानत्वात्-सत्य इति ॥ १०॥ २० [निरपेक्षनयद्वयमेकमेव वस्तु यथा यथा मन्यते तथा विभज्य वर्णनम् ] कल्पनाव्यवस्थापितपर्यायास्तिक-द्रव्यास्तिकयोरेवलक्षणप्रदर्शितस्वरूपयोमिथ्यारूपताप्रतिपत्तिः सुकरा भविष्यतीत्याह उप(प्प)जंति वियंति य भावा नियमेण पज्जवणयस्स । दव्वढियस्स सव्वं सया अणुप्पन्नमविणटुं ॥११॥ उत्पद्यन्ते प्रागभूत्वा भवन्ति विशेषेण निरन्वयरूपतया गच्छन्ति नाशमनुभवन्ति भावाः पदार्थाः-नियमेन इत्यवधारणे पर्यायनयस्य मतेन-प्रतिक्षणमुत्पाद-विनाशखभावा एव भावाः पर्यायनयस्यामिमताः। द्रव्यार्थिकस्य सर्व वस्तु सदा अनुत्पन्नमविनष्टम् आकालं स्थितिस्वभावमेवेति मतम् । एतच्च नयद्वयस्याभिमतं वस्तु प्राक् प्रतिपादितमिति न पुनरु-२५ च्यते ॥ ११॥ १-रूपं भ-आ०। २-ण होइ पजाए। बृ०। ३-स्तिकंद्र-आ०। ४-दस्थापन्न-बृ० वा. बा० । ५-धादिग-आ. हा०वि०। ६-भावस्त्व-आ० हा० वि०। ७-व्यास्तिक-बृ० वा. बा०। ८-कयोरेवलबृ० वा० बा० आ०। ९-स्यापि म-वा. बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy