SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेसिद्धिमासादयेत् । न चार्थक्रियापि प्रतिक्षणं भेदवती सिद्धा तत् कथं स्वयमसिद्धा हेतोः प्रतिक्षणभेदमवगमयति । न च सौगतानां कालाभावादर्थक्रियाक्रमो युक्तिसङ्गतः । यदि ह्यतीतानागतवर्तमानकालभेदसङ्गतिमासादयेयुः कार्याणि तदा क्रमवन्ति भवेयुः। न च कार्यपरम्पराव्यतिरिक्तः कालः सौगतैरभ्युपगत इति भिन्नफलमात्रमेव । न च फलभेदमात्राद्धेतुभेदव्यवस्था कर्तु ५शक्या एकस्यापि प्रदीपादेरेकदाऽनेककार्यकरणात् । अथ वैशेषिकादिपरिकल्पितः पदार्थव्यतिरिक्तः कालोऽभ्युपगम्यते तथापि तस्यैकत्वात् न तद्भेदनिमित्तः कार्यभेदो युक्तिसङ्गतः। न चैककालानुपङ्गात् कार्याणि क्रमवन्ति भवन्ति योगपधाभावप्रसक्तेः। न च कालस्यैकत्वेऽपि क्रमवद्वर्षातपादिसम्बन्धात् क्रमः इतरेतराश्रयप्रसक्तेः। तथाहि-कालक्रमाद् वर्षादेः क्रमः तत्क्रमाच्च कालक्रम इति कथं नेतरेतराश्रयत्वम् ? न च काल१० क्रमहेतुरपरः कालोऽभ्युपगमविषयः अनवस्थाप्रसक्तेः कालक्रमनिमित्तापरापरकालाभ्युपगमानिष्ठितेः । न च कालः स्वरूपादेव क्रमवान् कार्याणामपि स्वरूपत एव क्रमवत्त्वप्रसक्तेः एवं च कालपरिकल्पनावैयर्थ्यप्रसक्तिः । तन्न कालाभ्युपगमेऽपि कार्यक्रमो युक्त्या सङ्गच्छत इति कथं कार्यक्रमो हेतुभेदमवगमयति? न च कार्यक्रमाभ्युपगमेऽपि हेतुरनित्यतामासादयतीत्युक्तम् । अथ क्रमेण कार्योदये अनेककर्तृत्वसङ्गतेरनित्यता, ननु कार्यक्रमदर्शनात् यदि नाम कारणस्य क्रमः स्वभाव. १५ मेदस्तु कथं सिध्यति? न च क्रमेण कार्यजनने जनकत्वाजनकत्वे भवत इति स्वभावभेदलक्षण मनित्यत्वं सिध्यति यतः क्रमोपेतकार्योपलम्भाद्धेतोर्जनकाजनकस्वभावं भेदं कल्पनाऽध्यवस्यति । न च तत्प्रदर्शितस्वभावभेदाद भावा भिद्यन्ते तथाऽभ्युपगमे वा कल्पना भावानामेकत्वमध्यवस्य न्त्युदयतीति नित्यता तेषां भवेत् । कल्पनाप्रदर्शितश्च भावानां जनकत्वाजनकत्वलक्षणः स्वभावभेदः । तथाहि-उदितप्रयोजनापेक्षया कल्पना भावानां जनकत्वमध्यवस्यति अनुदितफलापेक्षया तु २० तत्रैवाऽजनकत्वं सैवाध्यारोपयति, न च कल्पनाप्रदर्शितस्वभावभेदात् भावानां भेदो युक्तः अन्यथा परोपजनितकार्यापेक्षयैकस्यैव क्षणस्याजनकत्वम् स्वोत्पाद्यकार्यापेक्षया तु जनकत्वं तदैव तस्यासौ व्यवस्थापयति इति युगपदेकस्य क्षणस्य स्वरूपभेदप्रसक्तिः। अथात्राभेदप्रतिभासः कल्पनाप्रदर्शितं मेदं बाधते तर्हि क्रमेण कार्यजननेऽपि कल्पनाप्रदर्शितो जनकत्वाजनकत्वलक्षणः स्वभावभेदोऽभेदनिर्भासेन किं न बाध्यते ? न च क्रमेण कार्योत्पत्ती हेतुभेदः प्रतिक्षणमवभात्येव भ्रान्त्या तु २५न निश्चीयत इति वक्तव्यम् प्रतिक्षणं भेदसंवेदनस्याननुभवात् अननुभवे तु तत्कल्पने अतिप्रसंक्तिरित्युक्तमिति नार्थक्रियाभेदात् कारणभेदः अन्यभेदस्यान्याभेदकत्वात् । किञ्च, यदि नाम क्रम-योगपद्याभ्यां नित्यात् अर्थक्रिया व्यावृत्ता तथापि न ततः क्षणक्षयसिद्धिः। तथाहि-यथैषा अक्षणिकेभ्यो व्यावृत्तत्वात् क्षणिकत्वं साधयति तथा क्षणिकेभ्योऽपि व्यावृत्त त्वादक्षणिकतां साधयेत् । न च क्षणिकेभ्योऽस्या अव्यावृत्तिः। यतः क्षणिका अपि कार्यमुत्पादयन्तः ३० किं केवला एकमुत्पादयन्ति, उतानेकम् ? तथा समुदिता अपि तदेकम् , अनेकं वा? न तावदेक एकमुत्पादयत्यनभ्युपगमात् अदर्शनाच्च । तथाहि-एक एवाग्निः इन्धनविकार-धूम-भस्मादिकमनेकं कार्यमुत्पादयन्नुपलभ्यत इति नैक एकमेव जनयतीति नियमः "न वै किश्चिदेकं जनकम्" ] इत्यभ्युपगमविरोधश्चैकस्यैकजनकत्वेनाप्येकमनेकोत्पादकम् सामग्र्या एव जनकत्वाभ्युपगमात् अनेकस्मात् कार्योत्पत्युपलब्धेश्च । नाप्यनेकमेकोत्पादकम् कार्यस्यानेक३५ स्मादुपजायमानस्य नानात्वापत्तेः। न हि विज्ञानवाद्यभ्युपगतकार्यव्यतिरेकेण बाह्य वस्तु सामग्रीत उपजायमानं विज्ञानं वा एकं भवति । सौत्रान्तिक-वैभाषिकमतेन सञ्चितेभ्यः परमाणुभ्यः सश्चि १-त्रकमे-आ० हा० वि०विना। २-र्यकारणा-आ० हा० वि० । ३-भाव मेदं क-आ०। ४-क्षण स्व-आ०। ५ "कल्पना"-बृ० टि.। ६-दात् मेदानां भेदो हा० वि०। ७ “कल्पना"-बृ० टि० । ८-दर्शितजन-६०। ९-सक्तिरित्युक्तमिति अत्र बृ० प्रतौ 'रि' 'मि' इत्यनयोरुपरि यदेतद् अर्धचन्द्रसदृशं चिह्नमस्ति तद् इकारदर्शकमस्ति । १० “न तु खोपादानमात्रभावि किञ्चित् कार्य संभवति सामग्रीतः सर्वस्य संभवात् । यथोक्तम्-"न किञ्चिदेकमेकस्मात् सामय्याः सर्वसंभवः" "-तत्त्वसं० पजि० पृ० १५५ पं०१३। ११ “विज्ञानवादिमते विज्ञानमनेकस्मादुपजायमानं नैकम् सौत्रान्तिकमते बाह्य वस्तु । एतदेव विवृण्वन्नाह"-बृ० म०टि०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy