SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३९९ अथापि स्यात् अर्थक्रियास्वरूपं सत्वं नित्यतायामसम्भवि अन्यथाभूतं च तन्न सम्भवतीति क्षयिणः सर्वेऽपि भावाः। तथाहि-सत्तासम्बन्धः तावत् सत्त्वं नोपपद्यते व्यक्तिव्यतिरेकेण तस्या अनवभासनात् । न ह्यक्षान्वय-व्यतिरेकानुविधायिनि दर्शनोदये परिस्फुटप्रतिभासव्यक्तिस्वरूपव्यतिरेकेणाऽपरा वर्णसंस्थानविरहिणी बहिग्राह्याकारतां बिभ्राणा सत्ता प्रतिभाति तदवभासिन्या अक्षप्रभवसंविदोऽननुभवात् । न च सकलजनताविशदसंवेदनगोचरातिकान्ता सा समस्तीति५ शक्यमभिधातुम् अभावव्यवहारोच्छेदप्रसक्तेः । न च कल्पनावुद्धिः 'सत सत्' इति सत्तास्वरूपम्ल्लिखन्ती प्रतिभातीति तदवसेयत्वात् सत्ता सतीति वक्तव्यम् कल्पनाबुद्धावपि बहिःपरिस्फुटव्यक्तिस्वरूपान्तर्नामोल्लेखाध्यवसायव्यतिरेकेण सत्तास्वरूपस्याप्रकाशनात् । तन्न कल्पनार्बुद्ध्यध्यवसेयापि सत्तेति कथं सा सतीति? किञ्च, न तावत् सतः सत्तासम्बन्धात् सत्त्वम् सत्तासम्बन्धात् प्रागेव पदार्थस्य सत्त्वप्रसक्तेः प्राक् सत्ताभ्युपगमे च सत्तासम्बन्धवैयर्थ्यम् । नाप्यसतस्तत्सम्बन्धात् सत्वम् १० शशशृङ्गादेरपि सत्त्वप्रसक्तेः। न च खरविषाणादेः स्वरूपविरहात् न सत्तासम्बन्धः इतरेतराश्रयप्रसक्तेः-शशशृङ्गादेः स्वरूपविरहात् सत्तासम्बन्धाभावसिद्धिः तत्सिद्धौ च खरूपविरह सिद्धिरितीतरेतराश्रयत्वम् । यदि च शशशृङ्गादेः स्वरूपविरहान्न सत्तासम्बन्धस्तर्हि यत्र गोशृङ्गादौ स्वरूपसद्भावस्तत्र सत्तासम्बन्ध इति स्वरूपसत्त्वमायातम् तथा सत्ताऽपि यदि न स्वरूपेण सती तदा अपरसत्तासम्बन्धात् सा सती स्यात् साऽपि सत्ता अन्यसत्तासम्बन्धात् सत्यभ्युपेयेत्यनवस्थाप्र-१५ सक्तिः । अथ सा न सती न तर्हि तत्सम्बन्धो भावसत्त्वव्यवस्थापकः न हि गगनारविन्दसम्बन्धः कस्यचित् सत्त्वव्यवस्थापकः । न च गगनारविन्दस्य सम्बन्धाभावात् न तद्योगः कस्यचित् सत्त्वं व्यव स्थापयति सत्तायास्तु सम्बन्धसद्भावात् तद्योगात् पदार्थसत्त्वमिति वक्तव्यम् यतः सम्बन्धोऽपि विद्यमानस्य भवेत् अविद्यमानस्य वा? यदि विद्यमानस्य न किञ्चित् सम्बन्धकल्पनया तदन्त(तमन्त) रेणापि विद्यमानत्वात् । अथाविद्यमानस्य गगनारविन्दस्यापि स्यात् इति न सत्तासम्बन्धः२० सत्त्वम् । नापि स्वरूपतः सत्त्वम् स्वप्नावस्थावगतेऽपि पदार्थात्मनि स्वरूपसद्भावात् सत्वप्रसक्तः। यदि हि परिस्फुटसंवेदनावभासनं स्वरूपमुच्यते तत् स्वप्नदशायामपि पदार्थात्मनो विद्यत इति कथं न तत्सत्त्वप्रसक्तिः? तत्पारिशेप्यात् अर्थक्रियायोगः सत्त्वम् स च क्रम-योगपद्याभ्यां व्याप्तः ते च न नित्ये सम्भवतः यतो न क्रमवती अर्थक्रिया नित्ये सम्भविनी तस्य स्वरूपमात्रेण कार्यकरणसामर्थ्य तदैव सकलकार्योत्पत्तिप्रसक्तिः कालविलम्बायोगात्। नहि पदार्थस्वरूपनिवन्धनं कार्य २५ तत्स्वरूपस्य प्रागपि सन्निधाने क्रमोत्पत्तिकं युक्तम् । न च नित्यस्याविचलितरूपस्य सहकारिसव्यपेक्षस्य स्वकार्यकरणात् सहकारिक्रमात् कार्यक्रमः, नित्यस्य सहकार्यपेक्षायोगात् । नहि स्थायिनो निरतिशयं स्वरूपं बिभ्राणस्य सहकारिणा क्रमवता कश्चिद्व्यतिरिक्त उपकारः कर्तुं शक्यः। नापि व्यतिरिक्तोपकारजननात् तस्य सहकारीणि किञ्चित्कराणि भवन्ति अतिप्रसङ्गात् । न चाकिञ्चि. त्कराण्यपेक्ष्यन्त इति युगपत् सकलकार्योदयप्रसक्तिः। न च योगपद्येनाप्यर्थक्रिया नित्यात् सम्भवति ३० पूर्वोत्तरकालयोरपि तत्स्वभावाप्रच्यतेस्तावतः कार्यस्योदयप्रसक्तरित्यादिक्षणिकतां व्यवस्थापयद्भिः सौगतैः प्रतिपादितम् न पुनरुच्यते ग्रन्थविस्तरभयात् । ततः क्रम-योगपद्याभ्यामर्थक्रिया नित्याद् व्यावर्त्तमाना क्षणिकतायामेवावतिष्ठत इति कथं न सत्ता क्षणिकताव्याप्ता? __ असदेतत्, यतो यद्यर्थक्रिया क्रमेणोत्पत्तिमती भिन्ना हेतोः किमायातम् येन तद्भेदाद्धेतोर्भेदो भवेत् न ह्यन्यभेदादन्यद भिन्नमतिप्रसङ्गात् । न च हेतोः प्रतिक्षणमभिन्नरूपत्वे एकस्वभावत्वादर्थ-३५ क्रियापि युगपद् भवेत् यतो नायं नियमः एकस्वभावत्वे हेतोरर्थक्रियया युगपद् भवितव्यम् यदि हि कारणसद्भावेऽर्थक्रिया युगपदुपलभ्येत तदा युगपदुदेतीति व्यवस्था भवेत् न च कारणाभेदेऽपि युगपदुदयमासादयन्ती सा ततो लक्ष्यत इत्यनुभववाधितमर्थक्रियायोगपद्यम् । न च प्रतिक्षणविशरारुताऽविनाभूतः क्रमवदर्थक्रियोत्पादः क्वचिदुपलब्धो येन तदुदयक्रमात् तद्धेतोः प्रतिक्षणभेदः १ बहिरप-बृ० वा० बा०। २-व्यक्तिः स्व-वा० बा० । ३-न्तर्नामोल्लेख्यध्य-आ० । ४-बुद्ध्यवभा० हा० वि०। ५-दार्थ स-आ०।६ यदि श-आ०। ७ यदि स्व-बृ०। ८-गते प-वा० बा० । -कतां प्रस्था-आ. हा० वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy