SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। भानविषयावगमस्वभावप्रतिपत्तेः तद्विपरीतार्थालम्बनाप्रतीतिः अपरैव लोकेनानुभूयते । न चैकसन्तानपूर्वसन्तानव्यावृत्तिनिवन्धनाऽपरसन्तानोत्पत्तिनिवन्धनोऽयं प्रतिपत्तिभेदः क्षणिकत्वसिद्धावेतद्वचनस्य घटमानत्वात् तत्र चाद्यापि विवादात् । न च जनकोऽर्थी वर्तमानकालतया नाक्षसंविदि प्रतिभाति किन्तु तस्यां तत्समानकालभाव्याकारस्तेनाधीयते तस्य तथावभासात वर्तमानार्थावगम इत्यच्यते ज्ञानकाले बहिरवभासमानस्य नीलादेओनाकारतयाऽसिद्धरन्यथाऽन्तरवभासमानस्य५ सखादेरप्याकारताप्रसक्तिः इति ज्ञानसत्तैवोत्सीदेत् । निराकरिष्यते च साकारता ज्ञानस्य ।न चार्थस्य ज्ञानजनकत्वे अवगते क्षणद्वयस्थायित्वमर्थस्य सिध्यति तदेव तु तस्यावगन्तुमशक्यम् । तथाहि-न तावत् तदवभासिना ज्ञानेन तस्य जनकताऽवगन्तुं शक्या तेन तत्स्वरूपस्यैव ग्रहणात्, जनकता तु तज्ज्ञानहेतुत्वम् न तत् तेन परिच्छेत्तुं शक्यम् , नापि तदवभासिना झानान्तरेण तस्यापि तत्तुल्यत्वात् अतत्प्रतिभासिनाप्यतणस्वभावत्वात् न तज्जनकतापरिच्छेदः तत्स्वरूप-१० प्रतिभासे हि 'इदमस्मादुत्पन्नम्' इत्यवगन्तुं शक्यं नान्यथेति वक्तव्यम् यतो देवदत्तावभासिनो ज्ञानस्य तद्देशदेवदत्तसन्निधेः प्रागभावमवगत्य तद्देशसन्निहितदेवदत्तावभासोदये तस्य तदन्वय-व्यतिरेकानुविधायित्वमवगतं तजन्यतां तस्य व्यवस्थापयति अन्वय-व्यतिरेकावगमनिबन्धनत्वात् तज्जन्यतावगतेः अथवा कार्यव्यतिरेकाच्चक्षुरादेरिव विषयस्यापि तज्जनकत्वमवसीयते केवलं चक्षुरादेर्विशिष्टज्ञानव्यतिरेकेण जनकत्वावधारणेऽपि स्वरूपाप्रतिभासादेतीन्द्रियत्वम् विष-१५ यस्य पुनः कार्यव्यतिरेकादवगतस्य जनकत्वेन तत्स्वरूपावभासात् तदध्यक्षता । नहीन्द्रियज्ञानविषयत्वव्यतिरेकेणान्यत् प्रत्यक्षलक्षणमिति विषयस्य तजनकत्वे स्थिते वर्तमानताहण एव तस्याक्षणिकत्वग्रह इति तेन तद्विरुद्धानुमानवाधा। अथ वर्तमानार्थावभासिनाऽध्यक्षेण न प्राक्तनक्षणभाविनोऽर्थस्य जनकत्वनिश्चयः तस्यानुमानगम्यत्वात् तेन ज्ञानोदयात् प्रागर्थप्रतिपत्तिरनुमानफलम् जनकत्वात् ज्ञानसत्तातः प्राग्भावो विषयस्यान्यकारणस्येव इति कथमनुमानबाधा २० वर्तमानावभासिनाऽध्यक्षेणेत्युच्यते, असदेतत्; यतो न जनकत्वमनुमानगम्यम् तस्याध्यक्षाविषयत्वे तत्प्रतिबद्धत्वेन लिङ्गस्यानिश्चयादनुमानगम्यताऽपि न भवेत् तत् कुतो ज्ञानार्थव्यतिरिक्तस्यापि वस्तुनो जनकत्वमनुमीयेत? तत् मानसाध्यक्षगम्यम् ऊहाख्यप्रमाणगम्यं वा अभ्युपगन्तव्यम् । यच्च 'जनकत्वात् कार्यसत्तातः पूर्व कारणसत्तेत्यनुमानगम्यत्वं जनकस्य' इत्युक्तम् , तदपि परिहृतमेव; यतः एका भावावगमपूर्विका चक्रमूर्द्धव्यवस्थितघटप्रतिपत्तिः अपरा प्रदीपादिव्यापार-२५ प्रभवा तदनवगमपूर्विका यया स्वविषयपरिच्छेद एवं क्रियते-'न सम्प्रत्येवायं भावः अपि त प्रागा सीत्' इति अतीते च क्षणेऽक्षव्यापारः शतादिप्रतीत्या प्रदर्शितः। यदपि 'न गृह्यमाणस्य ज्ञानसमानसमयस्य जनकता जनकस्य च क्षणिकत्वेन वर्त्तमानतयाऽतीतस्य न प्रतिभासः इति समारोपिताकारग्राहि सर्वमेव ज्ञानम्' इत्युच्यते, तदप्यसारम्; नील-द्विचन्द्रज्ञानयोरविशेषप्रसक्तेः। न च बाह्यार्थवादिना तयोरविशेषोऽभ्युपगन्तव्यः प्रमाणाऽप्रमाणपविभागप्रलयप्रसक्तेः। न चानेन ३० न्यायेन विज्ञाननय एवावतार्यत इति वक्तव्यम् तस्य निषेत्स्यमानत्वात् । न च ज्ञानाऽर्थयोरेकसामग्रीजन्ययोः सहभावित्वेन वर्तमानग्रहणं क्षणिकत्वेऽपि वैभाषिकमताश्रयणेनाभ्युपगन्तव्यम क्रियानियमस्य कर्मशक्तिनिमित्तत्वेन व्यवस्थापितस्याभावप्रसक्तेः।। भवतु वाऽनुमानात् प्राक्तनक्षणे सत्ताप्रतीतिस्तथाप्यनन्यथासिद्धनानेनान्यथासिद्धस्य क्षणक्षयानुमानस्य बाधनात् कुतस्तत्सिद्धिः? न च क्षणक्षयानुमानस्यान्यथासिद्धत्वासिद्धिर्बाधकप्रमाणब-३५ लात् सत्ता-क्षणिकत्वयोरविनाभावसिद्धेरिति वक्तव्यम्, यतस्तद्वाधकं प्रमाणं सत्तायाः क्षणिकावि १-न पूर्व सन्तानव्या-बृ० ।-न ६ पूर्वसन्तान ६ व्या-वा० बा०। २-नाभिधीय-बृ० ल० वा. बा.विना। ३ इत्यच्यते बृ०। ४ “यदि हि ज्ञानेऽवभासमानत्वेन बहिः सत्त्वेन ज्ञायते तदा सुखादेरप्यवभासमानत्वेन ज्ञाने बहिर्भावप्रसक्तिः"-वृ. भा. मा. टि०। ५ "ज्ञानजनकत्वम्"-बृ० मां. टि.। ६ शक्य तेन तत ल.। ७ “परेण"-बृ० मांटि.। ८-सन्निधिः आ०। ९-दपीन्द्रिय-ल.। १०-ग्रह एव बृ० वा. बा. भां० मां०। ११ "क्षणक्षयग्राहि"-बृ. टि.। १२-म्यं ते त-आ०। १३-गम्यं चा-भां०मा०। १४ "चक्रमूर्धनि व्यवस्थितघट"-भां० मा० टि। १५ “अध्यक्षेण"-मां० टि। ५१ स० त०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy