SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेस्वरूपं संवेदनमुच्यते विज्ञानस्यापि ह्यभेदः सिद्धः नीलादीनां प्रत्यक्षं च स्वरूपं संवेदनमुच्यतेऽवि. ज्ञानस्यापि ह्यपरोक्षमेव स्वरूपं संवेदनतद्वयतिरिक्तस्य तस्यायोगात् अतो न नील-तद्धियोः संवेदेनभेदः अन्योन्यस्य संवेदनायोगात् । यदप्युक्तम् 'संविदो भिन्नमभिन्नं वा नीलस्य संवेदनं भेदहेतुविरुद्धः अभेदश्चासिद्धः' इति, तद्प्यसंगतमेव; नीलादीनामपरोक्ष आत्मा संविदिति प्रतिपादि५तत्वात् तथा च ज्ञानव्यवहारयोगात् साध्यते परपरिकल्पितबोधवत् अन्यथा वोधव्यवहारोच्छेदप्रसङ्गात् । ननु कः सहोपलम्भनियमादस्य भेदः ? एकोपलम्भ एव तस्याप्यर्थः अत्रापि स एव, नैतत्; सहोपलम्भेन पृथग्भावनिराकरणात् तद्वारेण संविद्रूपा नीलादयः प्रसाध्यन्ते । अनेन तु त एंव बोधरूपा विधिरूपेणेति द्वयोरपि हेत्वोापारभेदोऽस्त्येव परमार्थतस्तु न कश्चिद् भेदः । द्वयोरपि स्वभावहेतुत्वात् तच्चाद्वोधव्यतिरिक्तमभ्युपगम्य सहोपलम्भनियमानीलादेः संवि१० द्रूपता साध्यते नहि सदुपलभ्यमानयोः ग्राह्यग्राहकभावो नील-बोधयोर्युक्तस्तदन्यक्रियाविरहा चन्द्रद्वयस्येव परस्परं बोधेन सहेति प्राक् प्रतिपादितम् ग्राह्यग्राहकभावाभावे स्वसंविद्रूपाः सिद्धा एव नीलादयः तेन नील-तद्धियोः स्वरूपभेदेऽपि चन्द्रद्वयादेरिव परस्परं वोधरूपतयाँऽभेदः सहोपलम्भनियमात् । अयं चार्थः स्वयमेव शास्त्रकृता स्पष्टीकृतः-"नहि भिन्नावभासित्वेऽप्यर्थान्तरमेव रूपं नीलस्यानुभवात् ।” [ ] इत्यनेन प्रतिभासमे१५ दात् स्वरूपभेदेऽपि नीलस्यानुभवादर्थान्तरं जडतया विजातीयमेव रूपं न भवतीति यावत् स्वरूप भेदेऽपि प्रकाशरूपत्वात् । यदि तु सर्वात्मनील-तद्धियोरभेदः साध्यः तथासति एवकारो न युक्तः नार्थान्तरमेवमिदं वाच्यं स्यात् प्रत्यक्षबाधश्च दुर्निवारो नीलादेः सुखादिरूपस्य च बोधस्य भेदे साध्ये यदा तु तैयोर्भेदेऽपि साम्यं बोधरूपतया साध्यते तदा न कश्चिद् दोषः रूपाऽऽलोकयोरपि परस्परं न प्रकाश्यप्रकाशकभावः सहोपलम्भनियमादेव चित्ताचैत्तानामपि स्वसंविद्रूपतैवेति न तैरपि २० व्यभिचारः सर्वविदोऽपि स्वसंवेदनामेव स्वसत्त्वं पैरचित्ततदनं तु व्यवहारमात्रेण विद्वैताव(च)दूरो सादितैवास्मिन् व्याख्याने स्वरूपैकत्वासाधनादेवासिद्ध इति नैव सुखादेरतन्नी(रन्ती)लादेर्बहिश्चावभासनात् । तयोरेव ग्राह्यग्राहकभाराभावतः सहोपलम्भनियमात् स्वप्रकाशरूपता साध्यते व्यतिरिक्तस्य बोधोऽग्राहकोऽप्रतीतेरेवै । अथवा परोक्षो बोध(धः) पुरोव्यवस्थित(ता)र्थान् प्रतिपद्यत इति परेषामभ्युपगमः तदभ्युपगमान्नीलकालो बोधात्मा भवतु प्रत्यक्षस्तथापि न तयोर्वेद्यवेद१५कभावः सहोपलम्भनियमादिति प्रतिपाद्यते तेनायमदोषः संवेदैनं तु प्रत्यक्षरूपं बोधरूपता नीलसुखादेर्वस्तुस्थित्यैव साधयति बोधव्यवहारस्य तत्रैव सिद्धेरन्यथाभूतस्यानुपलब्धेस्तस्याभावात् ततो नीलादेः सुखादेश्चात्मैवानुभवः चक्षुरादिव्यापारीत् परोऽपि तदा स स्यात् । १-च्यतेऽवि-मां०। २-च्यते वि-वा. बा.। ३-दनामे-वा. बा. विना। ४ अन्योन्य संवेवि० । अन्योन्यस्य संवेदनं भेदहेतु-मां० । अन्योन्यस्य संवेदन भेदहेतु-भां०। ५ अभेद इति नश्चासिद्ध इति आ०। ६ तदाप्य-वा. बा. विना। ७ तया व ज्ञा-भां० हा०। तया पक्षा-आ। तया च ज्ञा-वि० सं०1८-कल्पितं बो-मां आ० हा०वि०।९ तद्वा-वा. बा. हा०। १०एवा बो-बाबा। ११तद्वा द्वो-मां. हा० वि०। तद्वो-आ० । तद्वा बोधेन सहेति प्राकु प्रतिपादितम् वा० बा०। १२-भावा नी-आoनभातिवो नी-हा० वि०। १३-स्परबो-भां० आ० । १४-त ग्रा-भां। १५-भावो ख-आ० । १६-द्रूपा: सिविद्रूपाः सिद्धा-भां० ।-द्रूपा सिविद्रूपाः सिद्धा-आ०।-दूपाः सिंचिद्रूपाः सिद्धा-मां । १७-या भेघा. बा.। १८ अयं वार्थः वा० बा० । अयं तार्थः हा० वि० । अयं भार्थः भां०। १९ युक्तो वा नाथतिमित्येवं वाच्यं वा. बा.। २० वाचं स्या-भां० मां०। २१ साधे य-भां. मां०। २२ तयोऽमेभां०। २३-कद्वयोर-वा० बा०। २४-काशभा-वा. बा. विना । २५-व चित्तानामपि आ० ।-व वित्तानामपि हा० ।-व वित्तावित्तानामपि भां. मा०। २६-चार सर्व-हा०।-चारः सर्वाविदोऽपि संव-आ.। २७-स्वसत्व पर-हा० । स्वतन्नं पर-वा. बा.। २८-रचित्ततदनं नु व्य-वा. बा०।रचित्तातदनं मु व्य-आ० ।-रचित्तातदनन्तरं तु-वि० सं० । २९-द्वता च द्वरोत्सा-मां०।-द्वता व द्वरोत्सा-वा० बा० ।-द्वतां व द्वरोत्सा-भां०। ३०-रिक्तास्य आ० । ३१ बोधोग्रा-आ० । बोधो अग्रावा० बा०। ३२-व ऽप्रवा आ०। ३३-वस्थिवार्था-आ० ।-वस्थितच्छिन्नार्था-वि०।-वच्छिन्नार्था-भां. म. हा०। ३४-तु प्र-वा० बा०। ३५-दनुं प्र-वा. बा. आ. हा. वि. विना। ३६-क्षरूपं बोधरूपं बोध-अ०। ३७-पता नी-भां० मां०। ३८-स्तुस्थित्येव सा-वा. बा. हा० वि०।-स्तुस्थत्येव सामां-स्तुस्थत्येवं सा-भां०। ३९-रा पित-वा. बा०। ४. स्यात् व चक्षु-आ० । स्यात् न चक्षु-वि०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy