SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेन्तरोदयः संवादः स्यात् । अथ भिन्नविषयस्तदुदयः संवादस्तत्रापि यदि नाम विषयदर्शनान्तरमुदयमासादयति पूर्वदृशस्तु सत्यत्वे किमायातम् ? अन्यथा रजतज्ञानस्य शुक्तिकाज्ञानोदयात् सत्यत्वप्रसक्तिः। अथार्थक्रियाप्रसूतिः संवादः नन्वर्थक्रियापि पूर्वानुभूतादेवोदकादेः किं नाभ्यु. पगम्यते ? अथाविद्यमानं पूर्वानुभूतं जलादि न पानाद्यर्थक्रियामुपजनयितुं समर्थ(थ) तर्हि स्वप्नादि५दर्शनमपि तदविद्यमानं कथं जनयितुमलम् । नह्यविद्यमानस्य तत्रापि कारणत्वं युक्तम् चिरत रातीतस्यापि तत्प्राप्तेः । न चार्थक्रिया-ज्ञानयोः कश्चिद् विशेषो यतो ज्ञानमर्थमासादयति । नार्थक्रिया अर्थाभावेन दृष्टेति सँन्ना(नि)हितार्था जन्मा नँनु तथाभूतार्थाभावेऽपि स्वप्नदशायामर्थक्रियोपलभ्यते एवं जाग्रहशायामपि पित्तोपहततनोर्मलयजरसादिसंस्पर्शी दहन्निवासा कथं नार्थक्रियान्यथा दृष्टान्तसंवादः इति सर्व वासनाप्रतिवद्धं दर्शनं वाह्यार्थसविधानक्रियमिति स्वरू१० पप्रतिभासाः सर्वत्र प्रत्यया ना(न) बाह्यार्थावभासिन इति व्यवस्थितम् ??] । ते(तेन) 'नार्थाभाव प्रत्यक्षवेद्यस्तत्र बहिरर्थप्रतिभासनात्' इति निरस्तम् बहिरर्थप्रतिभासनस्योक्तन्यायेनासिद्धत्वात् । [?? न च प्रत्यक्षतोर्वा भावः साध्यते यतः प्रत्यक्षविरोधो दोषः पक्षस्य स्यात् । अपि तु प्रकाशरूपता नीलादीनां साध्य(ध्या) सा तु यथोक्तप्रकारेण प्रत्यक्षसिद्धैवेति कथं न विज्ञप्ति मात्रता? प्रत्यक्षप्रतीते च ज्ञानमात्रे न किञ्चिदनुमानेनेति? न च तद्भावादोषावकाशोऽस्मा१५ कम् , न च 'सहोपलम्भनियमात्' इति हेतूंपन्यासो व्यर्थ इति वक्तव्यम् , 'परं प्रति व्यवहार साधनाय तस्योपन्यासात् । यो हि नील-तःसं(तत्सं)विदोरप्रतीयमानमपि प्रत्यक्षतो भेदं नीलस्य संविदिति कल्पनावशात् पारमार्थिकं भेदमिच्छति तस्य नील-तद्धियोः पृथगनुपलम्भात् पृथक्त्वं न युक्तमिति प्रतिप(पा)द्यते उपलब्धिर्हि सत्वम् न च नील-तद्धियोः क्रमेण युगपद् वा भेदो. पलब्धिः संख्यव्यतिरेकेण तत्संविद इत्यनुपलब्धेनी(नी)लव्यतिरेकेण तत्संविद इत्यनुपलब्धिर्भेद २०तयोनिराकरोति नै तन्नील-तद्धियोरभेदः प्रत्यक्षविरुद्ध इति निराकृतं द्रष्टव्यम् । न च नील-तद्धियोरभेदे प्रत्यक्षसिद्धे किमनुमानप्रसाध्यमभेदव्यवहारयोग्यताया इव (एव) साध्यत्वादित्यु. तत्वात् न च सहोपलम्भनियमोऽसिद्धः। नीलप्रत्यक्षताव्यतिरिक्तसंविदो निराकृतत्वात् यतो न बोधरूपी बोद्धस्तद्वयतिरिक्तैस्पष्टा येन तदनुपलम्भात् सहोपलम्भोऽसिद्धः स्यात् । अपि तु सुखादिनीलादिप्रत्यक्षतैव संवित् तन्मात्रं च सर्वव्यवहारपरिसमाप्तेश्वरादिव्यापारस्य तत्रैवो२५ पलम्भात् सा च सर्वेषां परिस्फुटमाभाँति तवेदने प्रत्यक्षार्था वेदनोवशे(दने चाशे)षस्य जगतः समायोतःमात्प(यातमान्ध्य)मिति प्रतीतत्वात् नील-तद्धियोः कथं(थं न) सिद्धः सहोपलम्भनियमः ? ??] १ नाम भिषयदर्शनान्तरमुदयमासादयन्ति पूर्व-हा०। २-मुदर्शनान्तरमुदयन्ति पू-भां० मां. आ०। ३ सत्यत्वप्रसक्त का ज्ञानोदयात् सत्यं संप्रसक्तिः हा. विना। ४-मर्थः त-भां० मा० । ५-क्तम् वैर-आ० विना। ६ यतो ज्ञानमर्थाभावे ज्ञानमर्थमा-वा० बा० आ० हा० वि०। ७ संन्निहिआ०। ८ नतु त-वा. बा. आ. हा. विना। ९दहन्निवासा कर्थ ना-भां० मां। दहन्निवाभाव कर्थ ना-वा० बा०। १० दृष्टान्नसं-वा० बा० । दृष्टान्तंसं-आ०। ११-सधिधा-वा० बा०। १२ पृ. ३४९ पं० २५। १३-क्षतो वा भावः सा-भां० मा० ।-क्षता वा भावः सा-हा० ।-क्षतो भावः सा-आ० । -क्षतो भावाभावः सा-वि०। १४-मात्रेण न वा. बा. विना। १५-ति नव त-हा० वि०।-ति व व त-मां० ।-ति नत्र त-भां०। १६-तू न प-वा. बा. विना। १७ पर प्र-आ. विना। १८ उप. लब्धिः संख्याव्य-वा० बा. विना। १९ संख्यावितिरे-मां०। २०-लब्धेन्नील-वा० बा०। २१ न त. नील-द्वियो-वा० बा०। २२-मान प्रमान प्रसा-आ०। २३-हारायो-वा० बा०। २४-ता बोधैस्तआ० ।-ता वोद्धस्त-वा० बा०। २५-क्तस्पष्टां ये-आ० । २६-मात्र च वा. बा०। २७-मास्तैश्ववा० बा०। २८ भाति तदने-वा. बा. हा. वि. विना। २९-क्षार्थवे-वि० । ३० वेदानाव-वा. बा०। ३१ जनतः वा० बा० आ० हा० वि० विना। ३२-यातःमत्यमति वि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy