SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । रूपद्वय निर्भासेऽध्यारोपः कल्प्यते, उतैकरूपनिर्भासे ? यदि प्रथमः पक्षः तदा द्वयं शुक्तिका रजतैस्वरूपं चात्मस्वरूपेणापेक्षया सर्वे ( वै) व ख्यातिः । अथैकं रूपं तत्र चकास्ति तत्रापि यदि रजतमेकं स्वरूपेण भाति कथमयारोपोऽन्याकारपरिहारेण तस्यैवैकस्य प्रतिशा (तिभा) सनात् । अथ शुक्तिका स्वरूपेण प्रतिभाति तत्रापि न विपरीतख्यातिः अन्यरूपविविक्तायास्तस्या एव परिच्छेदादन्यस्यान्याकारेण प्रतिभासना ( भासन ) मन्तरेण ना रजतदृग्ग्राह्यो परिमलादेरपि रूपदृग्ग्राह्यताप्रसक्तेः ॥ ५ किञ्च, यद्यपरे (रो) क्षतया 'रजतम्' रजतसंविदवभासयति कथमस्या विपरीतख्यातित्वम् ? 'न चान्यदेव देशादिमद् रजतमन्यदेशादितयाऽवभासयतीति विपरीतख्यातिः यतो देशान्तरादिमत्ता रजतादेः किं तेनैव दर्शनेन गृह्यते, आहोस्वित् पूर्वदर्शनेन ? तत्र न तावत् तेनैव तत्र वर्त्तमानदेशादिमत्तया रजतादेरवभासनात् तद्धि तद्देशादिमत्तयैव तावद् गृह्णाति न पूर्वादिमत्तया । अथ पूर्वकालदिमत्त्वं रजतादेरवभासयति, ननु तदपि तद्देशादिमत्त्वमेव तस्याव १० भासयति तदानीन्तनदेशादिमत्त्वं तदनवभासने च कथं भ्रान्तदर्शनावसेयस्य रजतादेस्तेन पूर्व देशादिमत्तावगते स्तंत्रान्यदेशादिनादिमानर्थोऽन्यदेशादितया वितथदर्शने प्रतिभातीति वक्तव्यम्, न च वाधकप्रमाणं भ्रान्तद्यगवगतरजतादेरन्यत्र देशादितामावेदयति यतो बाधकप्रतीतिरपि रजतादिकमलीकतया आवेदयति नत्वन्यदेशादितया नहि सौ 'अन्यदेशादी (दि) रजतम्' इत्यवगच्छति किन्तु 'नेदं रजतम्' इति । यदि च भ्रान्तदृशि प्रतिभासमानो रजतादिस्तद्देशादौ नास्ति तर्हि ज्ञा १५ नस्यैवाभावाकारो नार्थस्येति कथं न ज्ञानस्य निरालम्बनता ? निरालम्बनत्वं ह्यार्थसन्निधिनिरपेक्षस्य ज्ञानस्य जन्म तच्चोपरतप्रमेयाणामर्थसन्निधिनिरपेक्षत्वात् स्वप्नादिप्रत्यया ( याना ) मस्तीति न दृष्टान्तासिद्धिः। यदि च स्वप्नादिदर्शनं विशदावभास्यप्यन्यदेशाद्यर्थविषयं परिशुद्धदर्शनमपि यथा प्रतिभासनं पूर्वनां वनं किं नाभ्युपेयेते अथ परित्यागो भवेत् । अथ बाधकेऽपरबो (बा) धकान्तराभावात् तस्य वर्त्तमानावभासकत्वं नै तु बाधकाभावप्रत्ययेऽभावप्रत्ययावतारात् पूर्वदृशार्थग्राहिता नेंनु २० बाधकै वित्तेरपि पूर्वपरिज्ञातयँजता (तरजता) द्यभाववेदित्वं भवेत् नहि कश्चिद् विशेषो वर्त्तमानानुभवं प्रति बाधक -दर्शनयोः यतो रजतदर्शनमतीतविषयग्राहि बाधकं तु वर्त्तमानार्थस्वरूपावेदकमिति विभागो भवेत्। अथ बाधके अपरवाधकान्तराभावात् तस्य वर्त्तमानावभासँकत्वम् न तु बाधकावभासप्रत्ययेऽभावप्रतीतिः पूर्वमभावप्रतीति किं नोपेयते । नैं चापरबाधकाभावात् तत्रापि वर्त्तमानार्थग्राहित्वमिति वक्तव्यम्, तत्रापि तत्पर्यनुयोगादनवस्थाप्रसक्तेः । न च सत्यर्दने ( त्यदर्शने) २५ संवादेयात् (वादात्) सांप्रतिकार्थग्राहित्वम् भ्रान्तज्ञाने तु विपर्ययात् पूर्वदृष्टावभासितसंवादस्यैवायोगात् । तथाहि - किमुत्तरज्ञानोदयः संवादः, उतार्थक्रियाप्रसृ ( सू ) तिः ? ययुत्तरज्ञानोदयः स किमेकविषयः, भिन्नविषयो वा ? यद्येकविषयस्तदा तैमिरिकस्य "केश दु ( केशोण्डु) का दिविषयो ज्ञाना ३६१ । ११ ताद् गृ | १ कल्पते हा० विना० । २-धम पवा० बा० विना ३-तस्वरूपं वात्मरूपेणपेक्षया स - वा० बा० ।-तस्वरूपं चात्मरूपेणापेक्षायां स - हा० ।-तस्वरूपेणांपेक्षया सभां० म० । ४ सवैव आ० हा० वि० । ५ ख्याति थैकं वा० बा० । ६- ध्यारोपान्याकारकप - आ० । ७- स्तस्य ए-वा० बा० । ८-सानन्तरेण रजतदृग्ग्राह्या प-वा० बा० ९ परीतत्वम् आ० | १० न वा वा० वा० विना । वा० बा० | १२ - लादिसद्रजता - आ० १३- ति नतु त भां०] हा० । १४ पूर्वादेशादिमत्तावगतेस्तत्रान्यदेशादितया मां० । १५- स्तन्नान्य- वा० वा० । १६ सामान्य वा० बा० विना । १७ सने र वा० बा० विना । १८- भासस्याप्य - वा० । १९ - शान्यर्थ - हा० वि० । - शादिन्यर्थ - भां० म० । बा० विना २०- मान पू-भां० । २१ यते ऽप परि-भां० ।-यते ऽथ परिभागो वा० वा० । २२ - वात् तस्या व हा० वि० । २३ न नु बा - वा० वा० मां० विना । २४ नतु वा - वि० । २५ - कचित्ते वा० वा० । २६-यज्ञता-वा० बा० विना । २७- सत्वम् वा० वा० ॥ २८ न नु वा वा० वा० मां० । २९ - भावप्रतीतितयतीति किं वा० वा० । भाव अप्रतीति नयतीति किं हा० । भाव अप्रतीति किं वि० । ३० न वा हा० वि० । ३१ केशादुदका - वा० बा० विना । “यथा चिरकालीनाध्ययनादिखिन्नस्योत्थितस्य नीललोहितादिगुणविशिष्टः केशोण्डूकाख्यः कश्चिन्नयनाग्रे परिस्फुटति अथवा करसंमृदितलोचनरश्मिषु येयं केश पिण्डावस्था स केशोण्डूकः” १, १, ५ शास्त्रदीपिका • युक्ति स्नेहप्रपूरणीसिद्धान्त० पृ० ९९ पं० २७ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy